________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
339
सौभाग्यभास्कर- बालातपासहितम् प्रयोजकत्वेनाश्रयाश्रयिभावसम्बन्धायोग्यत्वात् । रात्रौ रात्रिमभिव्याप्य । पठेत्
आवर्ययेत् ॥ २६२ ॥
आयाति स्वसमीपं सा यद्यप्यन्तःपुरं गता ।
अन्तःपुरं शुद्धान्तं गता यद्यपि तथापि तादृशादपि स्थालत्समीपमायातीत्यन्वयः । नन्वभीष्टा स्त्री किमिह स्वीया परकीया वा । आद्ये यद्यप्यन्तःपुरं गतेति विरुध्यते । तेन राजमहिषीप्रतीतेः । न च राजकर्तृक एवायं प्रयोगोऽस्तु । राजसूयादिवाक्य इवाधिकारिविशेषाश्रवणात् तस्यान्तःपुरे दुःसाध्यताया अभावेनाकार्षणवैयर्थ्याच्च । न च कौतुकार्थं प्रवृत्तिरस्तु । यद्यपीति स्वारस्येन दुःसाध्यताप्रतीत्या कुतुकिनोऽधिकाराभावप्रतीत्या अकुतुकिनोऽधिकाराभावाप्रतीतेः । अन्त्यधर्मस्य विधिविहितत्वायोग इति चेन्न । स्वस्त्रिया एवं बलात्कारहरणादिना निमित्तेन दुःसाध्यतायामेतद्विधिसार्थक्यात् । अस्ति हि हनुगुण्ठपीठमहात्म्ये इतिहासः - नारायणाख्यस्य मुनेः चन्द्रवदनाख्या भार्या शक्रात्मजेन सेतुराजेनापहृता मुनिना देवीमाराध्यैव पुनरानीतेति । अथवा परकीयाकर्षणस्य धर्माविरोधेनैव फलान्तरं कल्प्यम् । अस्तु वा सम्भोगार्थमेवाकर्षणम् । तथापि तस्य भावनायां भाव्यत्वेनैवान्वयान्न विधेयत्वम् । तदुक्तं तन्त्रवार्तिक
'फलांशे भावनायाश्च प्रत्ययो न विधायकः । वक्ष्यते जैमिनिश्चात्र तस्य नित्यार्थलक्षणा ॥
इति । विहितत्वाभावाच्च न परकीयाभिलाषस्य धर्मत्वम् । तत्करणीभूते प्रकृतप्रयोगे तु श्येनयाग इव धर्मत्वम् । यानि तु 'सर्वासामेव योषाणां कौलिकः प्रथमः पति रित्यादीनि श्यामारहस्यकारैर्लिखितानि वचनानि तदर्थनिष्कर्षरीत्या तु धर्मत्वं गुरुमुखादेवावगन्तव्यम् ॥
अत्र त्रिवर्गे मध्यमस्य कामानन्तरमुपस्थितत्वात्तत्फलकेषु भूरिषु प्रयोगेषु राजाकर्षणमाह सार्धद्वयेन
राजाकर्षणकामश्चेद्राजावसथदिङ्मुखः ॥ २६३ ॥
राजेति । चेदित्यनेनाकर्षणकामनायां सत्यां तदुद्देशेन प्रयोगकरण एवेदं फलं सिद्ध्यति । उत्तरत्र वक्ष्यमाणानि तु षट्कर्माणि तत्तदुद्देशेन प्रयोगकरणेऽप्यानुषङ्गिकाणि सत्यकामस्यापि सिद्ध्यन्तीति सूचितम् । राज्ञ आवसथो गृहं स्वासनस्थलाद्यस्यां दिशि वर्तते तदभिमुख इत्यर्थः । सामान्यविधानात्प्रागुदङ्मुखत्वयो
योरयमपवादः || २६३॥
त्रिरात्रं यः
पठेदेतच्छ्रीदेवीध्यानतत्परः ।
स राजा पारवश्येन तुरङ्गं वा मतङ्गजम् ॥ २६४ ॥
For Private and Personal Use Only
प्राप्त