________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
338
ललितासहस्रनामस्तोत्रम् सुधासागरमध्यस्थां ध्यात्वा श्रीललिताम्बिकाम ।
यः पठेन्नामसाहनं विषं तस्य विनश्यति॥ २६० ॥ श्रीपुरं यत्र यत्रास्ति तत्र तत्रैक: सुधाह्रदोऽस्ति । सगुणब्रह्मोपासकप्राप्यायामपराजिताख्यनगर्यामरण्याख्यौ द्वौ सुधाह्रदौः स्त: । ब्रह्मरन्ध्रेऽप्येकोऽस्ति । तेषां मध्ये विद्यमानत्वेन यथाधिकारं ध्यात्वा ध्यायन्मनसाभ्यर्थे ति शेष: । विषं स्थावरजङ्गमोभयरूपम् । अयञ्च प्रयोगः प्रायेण न व्यधिकरणफलकः ॥ २६० ॥ पुत्रप्रदमपुत्राणामित्यंशं क्रमप्राप्तत्वाद्विवेचयति
वन्ध्यानां पुत्रलाभाय नामसाहस्रमन्त्रितम् ।
नवनीतं प्रदद्यात्तु पुत्रलाभो भवेद् ध्रुवम् ॥ २६१ ॥ वन्ध्यानामिति । अप्रजा-मृतप्रजास्त्रीप्रजा-काकवन्ध्यानां संग्रहाय वन्ध्यानामिति बहुवचनम् । पुत्रलाभायेति पुत्रशब्दोऽपत्यमात्रवचनः । 'पुमांस एव मे पुत्रा जायेरग्नि'त्यत्र पुमांस इति विशेषणस्वारस्यात् । 'पौत्री मातामहस्तेने ति मनुस्मृतिप्रयोगाच्च । पुत्रीशब्दात्तद्धितस्वीकारे पौत्रेयीति रूपापत्तेः । अथवा पुत्राश्च दुहितरश्चेति विग्रहे 'भ्रातृपुत्रौ स्वसूदुहितृभ्या'मित्येकशेषे पुत्रा इत्येव रूपं तेषां लाभ: पुत्रलाभस्तस्मै । तेन कन्येच्छूनामप्यस्मिन्प्रयोगेऽधिकारः । 'प्रदद्यात् तमस्मै भक्षं प्रयच्छे'दित्यत्र व्यवधारण कल्पनया तेन यजेतेत्यर्थवदिहापि वन्ध्या भक्षयेदित्यर्थः । तेन वन्ध्याया गुरूपास्तिलाभे स्वयमपि मन्त्रयित्वा प्राश्नीयादिति सिद्ध्यति । पुत्राणां दुहितॄणां च लाभो ध्रुवं निश्चयेन भवेत् ॥ २६१ ॥ ___ इदानीं पुरुषार्थप्रदायकमिति विशेषणं क्रमप्राप्तत्वात्पञ्चत्रिंशद्भिः श्लोकैर्विवेचयितुकामस्तदन्तर्गते त्रिवर्गे चरमस्यापि पुत्रप्रदप्रयोगेणेह प्रथमं स्त्रीद्वारोपस्थितत्वात्तत्प्राप्तिफलकं वनिताकर्षणप्रयोगमाह सार्धेन
देव्याः पाशेन सम्बद्धामाकृष्टामधेशेन च ।
ध्यात्वाभीष्टां स्त्रियं रात्रौ पठेनानामसहस्रकम् ॥ २६२ ॥ देव्या इति । अत्र राज्ञः पुरुष इत्यादाविव देव्याः शब्दमर्यादया गुणत्वेनान्वयेऽप्यर्थतः प्राधान्यादभीप्सितां स्त्रियं पाशेन सम्यग्बद्धामङ्कुशेन कर्षन्तीं देवीं ध्यायन्पठेदित्यर्थः । मन्त्रजपमात्रे तद्देवताध्यानस्यावश्यकत्वेन प्राप्तत्वात्तदाश्रयेण गुणफलसम्बन्धमात्रविधानार्थत्वादस्य वाक्यस्य । न च पठनाश्रयेण पाशाकृष्टस्त्रीध्यानरूपगुण: फलाय विधीयतामिति वाच्यम् । तथापि देवीध्यानस्य विध्यन्तरप्राप्तस्य निरपवादत्वेन फलाय विधीयमानस्य ध्येयरूपगुणस्य विषयितासम्बन्धेन ध्यानाश्रितस्यैव सामञ्जस्यात् । ध्यानपाठयोरेककालीनत्वादिविप्रकृष्टसम्बन्धस्या
For Private and Personal Use Only