SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 971 सौभाग्यभास्कर-बालातपासहितम् निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी । चिन्ताशब्दः स्मृतिसामान्यवचनोऽपि दुःखजनकस्मृतिविशेषे निरूढलाक्षणिकः । 'चिन्ता चितासमा ज्ञेया चिन्ता वै बिन्दुनाधिका । चिता दहति निर्जीवं चिन्ता दहति जीवितम् ॥ इति प्रयोगात् । 'चिन्ता छले चुल्लिकाया मिति विश्वकोशाच्छलमप्यर्थः । तदुभयराहित्यान्निश्चिन्ता । 'वैकारिकस्तैजसश्च भूतादिश्चेत्यहं विधेति वचनान्त्रिविधोऽहङ्कारस्तद्राहित्यान्निरहङ्कारा । मोहो वैचित्यं तदभावान्निर्मोहा । मोहमेकत्वज्ञानदानेन नाशयतीति मोहनाशिनी । 'तत्र को मोहः कः शोक एकत्वमनुपश्यतः' इति श्रुतेः । निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ९८ ॥ ममशब्दो विभक्तिप्रतिरूपकमव्ययं मभेदमित्याकारकबुद्धिपरम् । सा च भेदटितसम्बन्धं स्वरसतो विषयीकरोति । स्वाभिन्ने तदभावान्निर्ममा । ममतायास्तादृश्या बुद्ध्या हन्त्री । पाप गहित्यान्निष्पापा पर नाशयति स्वीयविद्याया जपादिना भक्तानामिति तथा । 'यथेषीकातूलमग्नौ प्रोतं प्रद्यतेवमेवास्य पाप्मानः प्रदूयन्त इति श्रुतेः । तथा च वसिष्ठस्मृतिः-- 'विद्यातपोभ्यां संयुक्तं ब्राह्मणं जपनत्यकम् । सदाऽपि पापकर्माणमेनो न प्रतियुज्यते ॥ जापिनां होमिनां चैव ध्यायिनां तीर्थवासिनाम् । न संवसन्ति पापानि ये च स्नाताः शिरोव्रतैः॥ इति । पाझे पुष्करखण्डे 'मेरुपर्वतमात्रोऽपि र शिः पापस्य कर्मणः । कात्यायनीं समासाद्य नश्यति क्षणमात्रतः ॥ दुर्गार्चनरतो नित्यं महापातकसम्भवैः । दोषैर्न लिप्यते वीर पद्यपत्रमिवाम्भसे ।' चिन्ता दुःखजनकस्मृतिः । सा निर्गता यस्याः सा | चिन्तायै इति || अहङ्कारोऽभिमानः स निर्गतो यस्या सा । अहङ्कारायै इति ॥ मोहः स्मृतिप्रतिबन्धक: चित्तवृत्तिः स निर्गतो यस्याः सा । मोहायै इति ॥ भक्तानां मोहं नाशयतीति सा । नाशिन्यै इति ॥ ममेति ममकारो ममायमित्यभिमानविशेषः । स निर्गतो यस्याः सा । ममायै इति ॥ स एवाभिमानो ममता तस्या हन्त्री । हन्त्र्यै इति || निर्गतं पापं यस्याः सा । पापायै इति || सेवकानां पापं नाशयतीति । नाशिन्यै इति ॥ ९८ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy