________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
215
सौभाग्यभास्कर-बालातपासहितम् बुध्वा अभिजयत्यभितः पराकरोति । तस्मादधिकं निरतिशयं ब्रह्मणो महिमानमाप्नोतीत्यर्थः । तदिदमुपबृंहितं शक्तिरहस्ये
'आत्मबुद्धया प्रतीकेन मातृबुद्ध्याप्यहंधिया । कर्मणापि भजन्मर्त्यः कैवल्यपदमश्नुते ॥ इति ।
त्रिपुरा त्रिजगद्वद्या त्रिमूर्तिस्त्रिदशेश्वरी ॥ १७६ ॥ तिसृभ्यो मूर्तिभ्यः पुरातनत्वात् त्रिपुरा । तदुक्तम्- 'मूर्तित्रयस्यापि पुरातनत्वात्तदम्बिकायास्त्रिपुरेति नामे ति।गौडपादीय सूत्र मपि तत्त्वत्रयेण भिदेति । एकमेव ब्रह्म तत्त्वत्रयेणाभिद्यतेत्यर्थः । तद् भाष्ये तु तत्त्वपदं गुणमूर्तिबीजजगत्पीठखण्डादिपरत्वेन बहुधा व्याख्यातमिति गुणादिभ्यः पुरेत्यर्थः । त्रिपुरार्णवे तु
'नाडीत्रयं तु त्रिपुरा सुषुम्णा पिङ्गला इडा । मनोबुद्धिस्तथा चित्तं पुरत्रयमुदाहृतम् ॥
तत्र तत्र वसत्येषा तस्मात्तु त्रिपुरा मता ॥ इत्युक्तम् । कालिकापुराणेपि-'त्रिकोणं मण्डलं चास्या' इत्यादिप्रस्तुत्य 'सर्व त्रयं त्रयं यस्मात्तस्मात्तु त्रिपुरा मतेति ।
'देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरास्त्रैलोक्यं त्रिपुरी त्रिपुष्करमथ त्रिब्रह्मवर्णास्त्रयः। यत्किञ्चिज्जगति त्रिधा नियमितं वस्त त्रिवर्गात्मकं
तत्सर्वं त्रिपुरेति नाम भगवत्यन्वेति ते तत्त्वतः ॥ इति लघुस्तवे । पूर्वचतुःशत्यां चतुर्थपटले- 'त्रिपुरा परमा शक्तिरित्यारभ्य 'त्रिपुरा ख्यातिमागते त्यन्तेन ग्रन्थेनान्यान्यप्येतन्नामनिर्वचनान्युक्तानि तानि तु तट्टीकायामेवाऽस्याभि : व्याख्यास्यन्त इति तत्रैव द्रष्टव्यानि । त्रिभिर्जगद्भिर्वन्द्या त्रयो जगद्वन्द्या यस्या वा । त्रैवर्षिककन्यारूपत्वात्रिमूर्तित्वं 'त्रिमूर्तिस्तु त्रिवर्षा स्यादिति कन्याप्रकरणे धौम्यवचनात् । रक्तशुक्लमिश्रात्मकचरणमूर्तित्रयरूपा वा । तत्तन्मन्त्राणामुद्धारस्तत्स्वरूपादिकं तन्त्रेषु व्यक्तम् । यद्वा ब्रह्मादिमूर्तित्रयं वामादित्रयमिच्छादिमूर्तित्रयं चास्या एवेति त्रिमूर्तित्वम् । तदुक्तं वराहपुराणे
'एवमुक्त्वा स्वयं ब्रह्मा वीक्षांचक्रे पिनाकिनम् । नारायणं च मनसा सस्मार परमेश्वरः ॥
त्रिभ्यः ज्ञातृज्ञानज्ञेयादि त्रित्रिभेदनियतवस्तुभ्य: पुरा पुरातनरूपा । पुरायै इति ॥ त्रयाणां जगतां वन्दितुं योग्या । वन्द्यायै इति ॥ त्रयाणां त्रित्रिभेदनियतानां मूर्तिः यस्याः सा । मूत् इति ॥ तिसृणां दशानां जाग्रदादीनां ईश्वरी अधिष्ठात्री ॥ १७६ ॥
For Private and Personal Use Only