SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 ललितासहस्रनामस्तोत्रम् कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ५५ ॥ कुरुविन्दमणय: पद्मरागाख्याः शोणाः कामानुरागादिबहुगुणशीला: रत्नविशेषा । तदुक्तं गरुडपुराणे रत्नाध्याये 'तस्यास्तटेषूज्ज्वलचारुरागा भवन्ति तोयेषु च पद्मरागाः । सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसम्प्रसूताः॥ सौगन्धिककूरविन्दस्फटिकाद्यन्तर्गतपाषाणादिप्रभेदास्तद्गर्भे पद्मरागमणीनामुत्पत्तिः । तेषु कुरुविन्दोद्भवेष्वेव । 'बन्धूकगुञ्जाशकलेन्द्रगोपजपाशशासृक्समवर्णशोभाः। भाजिष्णवो दाडिमबीजवर्णास्तथापरे किंशुकवर्णभास ।' इति । अत्र तस्या इत्यस्य रावणगङ्गाया इत्यर्थः । ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः । पद्मरागा घनाकारं बिभ्राणाः सुस्फुटार्चिषः ॥ इत्युपक्रमात् । गुणातिशयोऽपि तत्रैव कथितः - 'कामानुरागः कुरुविन्दजेषु शनैर्न तादृक् स्फटिकोद्भवेषु । माङ्गल्ययुक्ता हरिभक्तिदाश्च वृद्धिप्रदास्ते स्मरणाद्भवन्ति ॥ इति । ईदृशानां श्रेण्या पङ्क्त्या कनता दीप्यमानेन कोटीरेण मुकुटेन मण्डिता । ईदृशविशेषणविशिष्टां देवीं ध्यायतां भक्त्याद्यभिवृद्धिर्भवतीति ध्वनिः । कुरुविन्दाश्च मणयश्चेति द्वन्द्व इति तु कश्चित् । तद्रलोत्पत्त्यज्ञानात् ॥ ५५ ॥ ___अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता। चन्द्रस्याष्टमी कला यस्यां तिथौ वर्धते ह्रसति वा सा तिथिरष्टमीत्युच्यते । तत्सम्बन्धी यश्चन्द्रोऽष्टकलायुक्तः समचन्द्रार्धमिति यावत् । तद्वद्विभ्राजता विराजमानेन अलिकस्थलेन ललाटदेशेन शोभिता । 'ललाटमलिकं गोधिरि'त्यग्निपुराणीयकोशात्। कुरुविन्दमणय: पद्मरागाख्याः रक्तमणयः । तेषां श्रेण्या पक्त्या कनत्ता दीप्यमानेन कोटीरेण मकुटेन मण्डिता भूषिता । मण्डितायै इति ॥ ५५ ॥ अष्टमी सम्बन्धी यश्चन्द्रः अर्धवृत्तरूपः तद्वद्विभ्राजता विराजमानेनालिकस्थलेन ललाटप्रदेशेन शोभिता । शोभितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy