________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
165 यावदवशिष्टकर्मपरिपाकं तथैव तिष्ठति । तदुक्तम्-'प्रलये व्याप्यते तस्यां चराचरमिदं जगदिति । विष्णुपुराणेऽपि
'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते ॥ वायुः प्रलीयते व्योम्नि तदव्यक्ते प्रलीयते ।
अव्यक्तं पुरुष ब्रह्मन्निष्कले संप्रलीयते ॥ इति । अव्यक्तं माया । तस्याश्च लयो नाम मुक्ताविव नात्यन्तिको नाशः किन्तु सुषुप्तावन्तःकरणवृत्तीनामिव मायावृत्तीनामनुदयादत्यन्तनिर्विकल्पात्मनः परमात्मप्रकाशस्य बलाद्भानसत्त्वेऽप्यप्रतिभातप्रायत्वम् । सर्वथा भानाभावे वस्तुन एवाभावापत्तेः । इष्टापत्तावुत्तरत्र सर्गानुपपत्तेः । अवशिष्टै: प्राणिकर्मभिश्च तस्यां मायायां विलीयैव क्रमेण प्राप्तपरिपाकैः स्वफलप्रदानाय परशिवस्य सिसृक्षात्मिका मायावृत्तिरुत्पाद्यते । सैषा मायावस्था ईक्षणकामतोपोविचिकीर्षादिशब्दैरुच्यते । ‘स ईक्षत लोकान्नु सृजा' इत्यैतरेये । 'तदैक्षत बहु स्यां प्रजायेयेति छान्दोग्ये । 'सोऽकामयत बहु स्यां प्रजायेये ति तैतिरीये | 'तपसा चीयते ब्रह्मेति मुण्डके । तादृशवृत्तिविषयतया सविकल्पकत्वेन मायाया यत्स्फुरणं सोऽयमबुद्धिपूर्वकस्तमसः सर्गः प्रथमः । 'नासदासीन्नो सदासी दित्यारभ्य 'तमासीत्तमसा गूळहमग्र' इत्यन्ता श्रुतिः 'तस्मादव्यक्तमुत्पन्न मित्यादिस्मृतिरप्येतत्परैव । एतस्मादविभागापन्नगुणत्रयादव्यक्ततमःपदवाच्यादन्तर्विभागस्थगुणत्रयात्मकस्येषदव्यक्तस्य महतः सर्गो द्वितीयः । तदुक्तम्
'अव्यक्तादन्तरुदितत्रिभेदग्रहणात्मकम् ।
महन्नाम भवेत्तत्वं महतोऽहंकृतिस्तथा ॥ इति । तस्माद्बहिर्विभागगुणत्रयावस्थस्याहङ्ककारस्य सर्गस्तृतीयः ।
वैकरिकस्तैजसश्च भूतादिश्चैव तामसः।
त्रिविधोऽयमहङ्कारो महत्तत्वादजायतें ॥ इति वचनात् । अत्र भूतादेस्तामसत्वेन विशेषणादन्ययोः सात्त्विकराजसत्वे सूचिते । तत्र भूतादिनामकात्तामसादहङ्काराद्रजसावष्टब्धात्पञ्चतन्मात्राणां सर्गश्चतुर्थः। वैकारिकनाम्नः सात्त्विकादहङ्काराद्रजोवष्टब्धादेकादशेन्द्रियगणस्य सर्गः पञ्चमः। राजसात्तैजसादहङ्कारादुभयाधिष्ठातृदिग्वातार्कप्रचेतोश्व्यादिदेवतासर्गः षष्ठः । यदाहुः सांख्याः --
'सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥
For Private and Personal Use Only