________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
284
अथ परिभाषामण्डलेऽष्टत्रिंशन्नामानि विभजते-
ललितासहस्रनामस्तोत्रम्
स्पष्टम् ॥ ३० ॥
चतुरर्धभवो देवो वदविभेदं विभागमार्गेण । गौणतरङ्गमतिः खलु शम्भोर्वादं चरत्र्यङ्घ्रिः ॥ ३० ॥
निरामया निरालम्बा स्वात्मारामा सुधास्रुतिः ॥ २१४ ।
निर्गता आमया रोगा यया । सर्वालम्बनस्यालम्बान्तरायोगान्निरालम्बा । तथात्वेऽनवस्थापत्तेः । सा च मूलक्षयकरीत्यस्या अनालम्बत्वमेव साधयति । स्वात्मन्येवारामः क्रीडनं यस्या: । स्वात्मानमेव द्वेधा विभज्यान्योन्यं क्रीडमानेति यावत् | तथा माध्यन्दिना अधीयते - स वै न रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् सह्येतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधा पातयत्ततः पतिश्च पत्नी चाभवतामिति । स्वात्मैवारामः कृत्रिमवनरूपं विचित्रं जगद्यस्या इति वा । जगन्निर्माणसंहारकालयोः स्वात्ममात्रावशेषात् । तथा च वायुपुराणे
'एकस्तु प्रभुशक्त्या वै बहुधा भवतीश्वरः ।
भूत्वा यस्माच्च बहुधा भवत्येकः पुनस्तु सः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
इति । स्वमात्मीयं जगच्च आत्मा ब्रह्म च अनयोरारामः क्रीडनं विहरणं वृत्तित्वं यस्या इति वा । तदुक्तं मार्कण्डेयपुराणे
'त्वमक्षरं परं देवि यच्च सर्व प्रतिष्ठितम् । अक्षरं ब्रह्म परमं जगच्चैतत्क्षरात्मकम् ॥ दारुण्यवस्थितो वह्निर्भोमाश्च परमाणवः । तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥'
इति । सुधायाः सहस्रारकर्णिकाचन्द्रगतायाः स्रुतिः स्रवणं यया कुण्डलिन्या सा | सुधायाः स्रुतिरेव वा । डाकिन्यादिमण्डलान्याप्याययन्ती सा क्रियैव भगवतीत्यर्थः । यद्वा प्रसिद्धचन्द्रमण्डलाद्वह्निरव्यादितृप्तिजनिका पीयूषवृष्टिरेषैवेति
दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ।
कृष्णपक्षे सदा पीत्वा जायन्ते पीवराः सुराः ॥ तत्सर्वं शाम्भवी माया...
''
भक्तानां निर्गता आमया रोगा यस्याः कृपया । निरामयायै इति ॥ निर्गत आलम्ब आश्रयो यस्याः सा । आलम्बायै इति ॥ स्वात्मन्यारामः क्रीडा यस्याः सा । आरामायै इति ॥ सुधाया अमृतस्य तस्य स्रवणं यस्याः सा । म्रुत्यै इति ॥ २१४ ॥
For Private and Personal Use Only