________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर-बालातपासहितम्
285
इति वायुपुराणात् । ज्ञानार्णवे शक्तिबीजसाधने स्रवत्पीयूषधाराभिर्वर्षन्तीं विषहारिणी - मिति यद्ध्यानमुक्तं तादृशरूपवतीति वा ॥ २१४॥
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
संसारलक्षणे कर्दमे नि:शेषेण मग्नानां जनानां सम्यगुद्धरणे पण्डिता कुशला । अत एवोक्तं कौर्मे .
-
'ये मनागपि शर्वाणीं स्मरन्ति शरणार्थिनः ।
दुस्तरापारसंसारसागरे
इति । वायुपुराणेऽपि -
Acharya Shri Kailassagarsuri Gyanmandir
न पतन्ति ते ॥ इति ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ २१५ ॥
यज्ञाः प्रिया यस्याः । 'यज्ञो वै विष्णुरिति श्रुतेस्तत्प्रियेति वा । यज्ञस्य कर्ता यजमानात्मको दीक्षितमूर्तिः परमशिवस्तस्य पत्नी दीक्षाख्या सन्तानस्य माता । तदुक्तं लैङ्गै
'यजमानात्मको देवो महादेवो बुधैः प्रभुः । उग्र इत्युच्यते सद्भिरीशानश्वेति चापरैः ॥ उग्राह्वयस्य देवस्य यजमानात्मनः प्रभोः । दीक्षा पत्नी बुधैरुक्ता सन्तानाख्यस्तदात्मजः ॥'
'उग्रा तनुः सप्तमी या दीक्षितैर्ब्राह्मणैः सह । दीक्षा पत्नी स्मृता तस्य सन्तानः पुत्र उच्यते ॥'
इति । अष्टसु शिवमूर्तिषु चरमा यजमानमूर्तिरिति क्वचिद्वर्ण्यते क्वचिदात्मेति तदुभयमप्याह | यजमानश्च स्वश्च यजमानस्वौ दीक्षितात्मानौ तौ रूपे अस्या इति । अल्पाच्तरस्य पूर्वनिपातो न नित्यः एतत्तदो रित्यादिनिर्देशात् । उक्तञ्च लै
'पञ्चभूतानि चन्द्रार्कावात्मेति मुनिपुङ्गवाः । मूर्तिरष्टौ शिवस्याहुर्देवदेवस्य धीमतः ॥
आत्मा तस्याष्टमी मूर्तिर्यजमानाह्वया परा । इति ॥ २१५ ॥
संसाररूपे पङ्के कर्दमे नितरां मग्नानां सेवकजनानां सम्यगुद्धरणे पण्डिता अभिज्ञा । पण्डितायै इति ॥
यज्ञः प्रियो यस्यः सा । प्रियायै इति ॥ यज्ञानां कर्त्री सर्वकर्मसु प्रेरकत्वात् । इति । अत एव यजमानस्य स्वरूपम् अस्याः सा । स्वरूपिण्यै इति ॥ २१५ ॥
For Private and Personal Use Only