SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 ललितासहस्रनामस्तोत्रम् धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी । ___ तत्तद्देशेषु शिष्टपरम्परायाता वेदाविरुद्धाः क्रिया धर्मपदवाच्याः । तथा च संवर्तस्मृति: __ 'यस्मिन्देशे य आचार: पारम्पर्यक्रमागतः । आम्नायैरविरुद्धश्च स धर्मः परिकीर्तितः ॥ इति । तेषामासमन्तात्सर्वदेशेषु धारा निरर्गलप्रवाहः । धर्म आधारो यस्या वा धर्मे तिष्ठतीत्युपचारात् । 'धर्मे सर्व प्रतिष्ठित मिति श्रुतेः । धर्म आधारो यया वा । धर्मस्य सर्वाधारत्वं यत्कृतमिति यावत् । धनस्याध्यक्षा स्वामिनी । उपास्योपासकयोरभेदात् । कुबेररूपा वा । धनानि धान्यानि च विशेष्य वर्धयति । विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ २१६ ॥ वेदशास्त्रादिविद्यावन्तो ब्राह्मणः विप्राः । तदुक्तं ब्रह्मवैवर्ते 'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ इति । ते प्रिया अभीष्टा यस्याः । 'अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुरिति भगवद्वचनेन विप्रेषु कैमुतिकन्यायेन प्रीतिसिद्धेः । उक्तवचनादेव तादृशा विप्राः रूपं स्वरूपं यस्याः । अत एव श्रूयते-'यावती देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्तीति । पराशरस्मृतिरपि 'ब्राह्मणा जङ्गमं तीर्थं त्रिषु लोकेषु विश्रुतम् । येषां वाक्योदकेनैव शुद्धयन्ति मलिना जनाः ॥ इति । अथवा विप्रान् रूपयति पूर्वरूपवत: करोत्याप्याययतीति वा । यस्या मन्त्रजपादिना ब्राह्मणानामाप्यायनं भवतीति यावत् । तदुक्तमापस्तम्बस्मृतौ 'अपमानात्तपोवृद्धिः सन्मानात्तपसः क्षयः । अर्चितः पूजितो विप्रो दुग्धा गौरिव सीदति ॥ आप्यायते यथाहस्सु तृणैरमृतसम्भवैः । एवं जपैश्च होमैश्च पुनराप्यायते द्विजः ॥ धर्माणां शास्त्रीयाचाराणां आधारा प्रवर्तकत्वात् । आधारायै इति ॥ धनानामध्यक्षा स्वामिनी । अध्यक्षायै इति ॥ धनानि धान्यानि च सेवकेषु विशेषेण वर्धयतीति सा । वर्धिन्यै इति ॥ विप्राणां विदुषां प्रिया आत्मरूपत्वात् । प्रियायै इति ॥ विप्रा एव रूपं स्वरूपं यस्याः सा । रूपायै इति ॥ विश्वेषां सर्वेषां भ्रमणं भ्रमः मिथ्याज्ञानं तत्करोतीति सा । कारिण्यै इति || २१६ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy