________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
135
सौभाग्यभास्कर-बालातपासहितम् साऽनादिनिधना । निधनसाधनानि तावत्पाशवधभेदेन द्विविधानि । तत्र वधा अष्टाविंशतिविधाः । 'अहंकृता अहंमाना अष्टाविंशद्वधात्मिका' इति विष्णुपुराणात् । पाशास्तु द्विपञ्चाशद्विधाः । द्वापञ्चाशदमी पाशा अविद्यापर्वसम्भवा' इति लिङ्गपुराणात् । एवमशीतिः । तेषु वधनिरूपणं सांख्यतन्त्रे | तत्र समाससूत्राणि-'अष्टाविंशतिधा शक्तिः । नवधा तुष्टिः । अष्टधा सिद्धिरिति । एतेषामर्थस्तु कारिकाभिरुक्त:
'एकादशेन्द्रियवधाः सहबुद्धिवधैरशक्तिरुद्दिष्टा । सप्तदशधा तु बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥ आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः। बाह्या विषयोपरमात्पञ्चान्यास्तुष्टयोऽभिहिताः ॥ ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वाङ्कशस्त्रिविधः ॥ इति । अयमर्थः । मुक्तेः पूर्वाङ्कुशः प्रतिघातकस्त्रिविधः अशक्तिस्तुष्टिः सिद्धिश्चेति । तत्राशक्तिर्नामेन्द्रियाणां स्वार्थग्रहणासामर्थ्यमान्ध्यबाधिर्यादिवैकल्यकृतम् । सा चेन्द्रियाणामेकादशत्वादेकादशधा | तुष्टिस्तावद्विविधा-आध्यात्मिकबाह्यभेदात् । तत्राद्या प्रकृत्यादिभेदाच्चतुर्धा । अष्टविधायां प्रकृत्यां चित्तलयान्मुक्तोऽस्मीति तुष्टि: प्रकृत्याख्या । संन्यासवेषमात्रोपादानात्कृतार्थोऽस्मीति तुष्टिरुपादानाख्या । कालत एव सेत्स्यति किं ध्यानक्लेशेनेति तुष्टि: कालाख्या । दैवोदयादेव सेत्स्यतीति तुष्टि ग्याख्या । एताश्चात्मानमधिकृत्य भवन्तीत्याध्यात्मिकाः । बाह्यास्तु शब्दादिविषयपञ्चकभेदेन पञ्चविधाः अर्थानामर्जनरक्षणव्ययनाशादिदोषाणां शब्दादिषु विद्यमानानां कतिपयेषां दोषाणां च दर्शनेन तत्तद्विषयेष्वलंबुद्धिरूपाः । एवं नव तुष्टयः । एतासां सलिलाद्युत्तमाम्भ:पर्यन्तानि नामानि तारादिसमुदितान्तानि सिद्धिनामानि चाकर एव द्रष्टव्यानि । सिद्धिरष्टविधा । ऊहादिभेदात् । उपदेशानपेक्षमेवार्थोन्नयनमूहसिद्धिः । प्रासङ्गिकाच्छब्दश्रवणादर्थज्ञानं शब्दसिद्धिः । गुरूपदेशादेव ततो विवेकार्थज्ञानमध्ययनसिद्धिः । आध्यात्मिकाधिदैविकाधिभौतिकरूपदुःखत्रयविघातात्मिकास्तिनः सिद्धयः । सुहृत्प्राप्तितोऽर्थसिद्धिरेका विद्वत्तपस्विशुश्रूषालभ्यार्थसिद्धिरेकेत्यष्टौ सिद्धयो नव तुष्टयश्च । एतासां सप्तदशानां विपर्ययोऽपि सप्तदशविधः । अस्तेत्यादिप्रमुदितान्तानि तन्नामान्याकरे द्रष्टव्यानि । एतेऽप्यशक्तिबुद्धिपदवाच्याश्चेति सप्तदश । एकादशभिरिन्द्रियशक्तिभिः सहाष्टाविंशतिर्वधा इति । एतेषां च व्यवस्थोक्ता वायुपुराणे
'अष्टमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः । विपर्ययेण चाशक्त्या सिद्ध्या तुष्ट्या तथैव च ॥ स्थावरेषु विपर्यासात्तिर्यग्योनिस्वशक्तितः। सिद्ध्यात्मना मनुष्येषु तुष्ट्या देवेषु कृत्स्नशः ॥
For Private and Personal Use Only