SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ललितासहस्रनामस्तोत्रम् 136 इति दिक् । हरिब्रह्मेन्द्रैर्विष्णुविधिशक्रैः सेवितोपासिता । श्रीनगरेऽष्टादशसप्तदशप्राकारयोर्मध्ये विष्णोः सप्तदशषोडशयोर्मध्ये ब्रह्मणः पञ्चदशचतुर्दशयोर्मध्ये चेन्द्रादिलोकपालानां देवीसेवार्थं निवासस्मरणात् । देविभागवतेऽपि - इति ॥ १२० ॥ 'ब्रह्मा विष्णुस्तथाशम्भुर्वासवो वरुणो यमः । वायुरग्निः कुबेरश्च त्वष्टा पूषाश्विनौ भगः ॥ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । सर्वे ध्यायन्ति तां देवीं सृष्टिस्थित्यन्तकारिणीम् ॥' Acharya Shri Kailassagarsuri Gyanmandir इति । एतेन विष्णुब्रह्मादिमात्रविषयकागमद्रष्टृणां विष्ण्वादिविषयकतत्त्वज्ञानाभावात्तदुपासनायां प्रवृत्तावपि देव्यागमदर्शिनां विशेषदर्शनान्न तदुपासनायां प्रवृत्तिः । न हि भिक्षुको भिक्षुकान्याचितुमर्हति सत्यस्मिन्नभिक्षुक इति न्यायविरोधादिति ध्वन्यते । तदिदमुक्तमस्माभिः शिवस्तवे 'त्वद्दत्तैश्वर्यभाजः परमशिव कथङ्कारमन्यानमर्त्यान् याचे देहीति शक्रद्रुहिणहरिमुखान्भिक्षुकान्भिक्षुकोऽहम् । अज्ञोऽपि द्वादशाहक्रतुविकृतिशतोक्थ्याङ्गभूतोपि चोक्थ्यो ज्योतिष्टोमोक्थ्यधर्मानभिलषति न तु द्वादशाहोक्थ्यधर्मान् ॥' नारायणी नादरूपा नामरूपविवर्जिता । नरस्यापत्यमित्यर्थे नडादित्वात्फकि नारायणः शिवो विष्णुर्वा तस्येयं नारायणी | नारायणपदनिरुक्तिस्तावन्मनुस्मृतौ 'आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ता यस्मात्तेन नारायणः स्मृत ॥ इति । ब्रह्मवैवर्तेऽपि - 'नराणामयनं यस्मात्तस्मान्नारायणः स्मृत' इति । अत्र नारशब्दो जीवपरः । 'नॄ नये' इति धातुमभिप्रेत्य 'नयतीति नरः प्रोक्तः परमात्मा सनातन इति देवीभागवतात् । नरस्येमे नारा इति व्युत्पत्तिसम्भवात् | महाभारते तु— 'नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधः । तान्येव चायनं तस्य तेन नारायणः स्मृतः ॥ नारायणस्य स्त्री भगिनी वा नारायणी । नार [ [य] ण्यै इति ॥ नादः शक्तिः बिन्दुनादमणिपीठमण्डलमित्यत्र तथा व्याख्यानात् संरूपं यस्याः सा । रूपायै इति ॥ नामरूपाभ्यां विशेषेण वर्जिता रहिता । वर्जितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy