SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर- बालातपासहितम् 137 इत्युक्तस्य नारायणस्य परमशिवस्य स्त्री नारायणी । तुरीयं प्रकृत्य सः श्रीपतिः सोऽपि च पार्वतीपतिरिति काशीखण्डात् । लक्ष्म्यभेदाभिप्रायेण वेयमुक्तिः । वस्तुतस्तु 'पुंयोगादाख्याया'मिति सूत्रे पुंयोगपदेन न वधूवरभाव एव विवक्षितः । पितृपुत्रीभावरूपसम्बन्धस्यापि तत्रोदाहरणदर्शनात् । तेनेह भ्रातृभगिनीभावरूपे पुंयोगे ङीप् । नारायणभगिनीत्यर्थः । अत एव 'नारायणीसहचराय नमः शिवाये - त्यत्रैवमेव व्याचक्षते । नारायणस्य गौर्या सहाभेदादपि नारायणी । तदुक्तं कूर्मपुराणे गुणिशिवेन इति । देवीपुराणे तु— 'अहं नारायणो गौरी जगन्माता सनातनी । विभज्य संस्थितो देवः स्वात्मानं परमेश्वरः ॥ न मे विदुः परं तत्त्वं देवाद्या न महर्षयः । एकोऽहं वेद विश्वात्मा भवानी विष्णुरेव च ॥' इत्यारभ्य Acharya Shri Kailassagarsuri Gyanmandir 'जलायनानले (? ) कुर्यात्समुद्रशयनाथवा । नारायणी समाख्याता नरनारी: प्रकुर्वति ॥ I इति । इयं च सुपार्श्वक्षेत्रे प्रसिद्धा । उक्तञ्च पाद्मे देवीक्षेत्राध्याये - 'नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरीति । ह्रींकारादिषु बिन्दोरुपर्यर्धचन्द्ररोधनीनादनादान्तशक्तिव्यापका समनोन्मन्याख्याः सूक्ष्मसूक्ष्मतरसूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वर्णो नाद इत्युच्यते । तत्स्वरूपं च महास्वच्छन्दतन्त्रे 'रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थितः । पद्मकिञ्ञल्सङ्काशः पुरैः परिवृतोऽसंख्यै:... सूर्यकोटिसमप्रभः ॥ 1 'तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम् । .u' ध्यायेत्.. इत्यन्तं तादृशे नादे रूपं यस्याः सा । नाद एव रूपं यस्या इति वा । सन्ति हि परस्परविवेकेन चिदचिद्ग्रन्थिरूपेण भासमानानि जगतः पञ्च रूपाणि | 'अस्ति भाति प्रियं नाम रूपं चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥' For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy