________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर- बालातपासहितम्
137
इत्युक्तस्य नारायणस्य परमशिवस्य स्त्री नारायणी । तुरीयं प्रकृत्य सः श्रीपतिः सोऽपि च पार्वतीपतिरिति काशीखण्डात् । लक्ष्म्यभेदाभिप्रायेण वेयमुक्तिः । वस्तुतस्तु 'पुंयोगादाख्याया'मिति सूत्रे पुंयोगपदेन न वधूवरभाव एव विवक्षितः । पितृपुत्रीभावरूपसम्बन्धस्यापि तत्रोदाहरणदर्शनात् । तेनेह भ्रातृभगिनीभावरूपे पुंयोगे ङीप् । नारायणभगिनीत्यर्थः । अत एव 'नारायणीसहचराय नमः शिवाये - त्यत्रैवमेव व्याचक्षते । नारायणस्य गौर्या सहाभेदादपि नारायणी । तदुक्तं कूर्मपुराणे गुणिशिवेन
इति । देवीपुराणे तु—
'अहं नारायणो गौरी जगन्माता सनातनी । विभज्य संस्थितो देवः स्वात्मानं परमेश्वरः ॥ न मे विदुः परं तत्त्वं देवाद्या न महर्षयः । एकोऽहं वेद विश्वात्मा भवानी विष्णुरेव च ॥'
इत्यारभ्य
Acharya Shri Kailassagarsuri Gyanmandir
'जलायनानले (? ) कुर्यात्समुद्रशयनाथवा । नारायणी समाख्याता नरनारी: प्रकुर्वति ॥
I
इति । इयं च सुपार्श्वक्षेत्रे प्रसिद्धा । उक्तञ्च पाद्मे देवीक्षेत्राध्याये - 'नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरीति ।
ह्रींकारादिषु बिन्दोरुपर्यर्धचन्द्ररोधनीनादनादान्तशक्तिव्यापका समनोन्मन्याख्याः सूक्ष्मसूक्ष्मतरसूक्ष्मतमरूपा अष्टौ वर्णा वर्तन्ते तेषु तृतीयो वर्णो नाद इत्युच्यते । तत्स्वरूपं च महास्वच्छन्दतन्त्रे
'रोधिन्याख्यं यदुक्तं ते नादस्तस्योर्ध्वसंस्थितः । पद्मकिञ्ञल्सङ्काशः पुरैः परिवृतोऽसंख्यै:...
सूर्यकोटिसमप्रभः ॥
1
'तस्योत्सङ्गगतामूर्ध्वगामिनीं परमां शिवाम् ।
.u'
ध्यायेत्..
इत्यन्तं तादृशे नादे रूपं यस्याः सा । नाद एव रूपं यस्या इति वा । सन्ति हि परस्परविवेकेन चिदचिद्ग्रन्थिरूपेण भासमानानि जगतः पञ्च रूपाणि |
'अस्ति भाति प्रियं नाम रूपं चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥'
For Private and Personal Use Only