SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 ललितासहस्रनामस्तोत्रम् इत्यभियुक्तैर्विवेचितानि । तत्र जगद्रूपयो मरूपयोर्मिथ्यात्वात्ताभ्यं विवर्जिता । असत्यसत्ययोः सम्बन्धस्यापि मिथ्यात्वेन वास्तविकस्ताभ्यां सम्बन्ध: सत्येन स भवतीति भावः । आमनन्ति च छन्दोगाः । 'अकाशो ह वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मेति । चिच्छक्तिरूप आकाश एव नामरूपयोर्निर्वाहकस्तदुभयं विना यदधिष्ठानमात्रमवशिष्यते तदेव ब्रह्मेति तदर्थः ॥ इति भास्कररायेण कृते सौभाग्यभास्करे । मरीच्याख्या कला तुर्या जाता नाम्नां शतत्रयात् ॥ ३00 ॥ इति श्रीपदवाक्येत्यादिभास्कररायोनीते ललितासहस्रनामभाष्ये तृतीयशतकं नाम चतुर्थी मरीचिः कला ॥ ४ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy