________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम
139
139
चतुर्थशतकं नाम पञ्चमी ज्वालिनी कला
-ह्रींकारी ह्रीमती ह्रीं लज्जां करोतीति ह्रींकारी । कर्मण्यणन्तान्डीप् । द्वितीयाया अलुक् । यहा ह्रीमिति स्वरादेराकृतिगणत्वादव्ययम् । अत एव त्रिशत्यामेकोनशततमस्य नाम्न - तुर्थ्यन्तो ह्रीं नम' इत्येव प्रयोगः । तस्यार्थस्तु स्वतन्त्रतन्त्रे व्याकुलाक्षरश्लोकेनोक्त:
'त्वंकामाम्नानप्रशव्यो नानमसग्निमात्वग्रा। रोमईयोकार्विर्शतानन्तफादुलनान्निबिम् ॥ इति । 'देवतारथगो इति यो वेत्ति न क्रमम् ।
'स व्याकुलाक्षरे मूको देवतारथगोऽपि सन् । इति तु वाचनक्रमः । सृष्टिस्थितिसंहारास्तदर्थत्वेन पर्यवस्यन्ति तान्करोतीति ह्रींकारी । अथवा वर्णात्कारप्रत्ययोऽयम् । गौरादेराकृतिगणत्वान्डीप् । भुवनेश्वरीबीजस्वरूपेत्यर्थः । ह्रीरस्या अस्तीति ह्रीमती । तथा च श्रूयते-'लज्जामती तुष्टिरिष्टा च पुष्टेति ॥ अथ परिभाषायामष्टत्रिंशन्नामानि विभजते
राजतरेखितलिङ्गैरहरत्तैर्बिर्विभूरतौ रेतः ।
हालामदभुविरक्तो गुणदम्भो वाजिगीर्ण द्विः ॥१५॥ द्विर्द्विरिति चतुश्चतुरक्षरे द्वे द्वे नामनी ॥ १५ ॥
-हृद्या हेयोपादेववर्जिता ॥ १२१ ॥ हृदि भवा हृद्या मुनिहृन्निवासिनी, रमणीया वा । हातुमुपादातुञ्च योग्ये हेयोपादेये ताभ्यां वर्जिता | प्रवृत्तिनिवृत्तिबोधकशास्त्राणामविद्यावद्विषयत्वात् ॥ १२१ ॥
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
ह्रींकारी मायाबीजरूपा । ह्रींकायें इति ॥ ह्रीरस्यास्तीति ह्रीमती । ह्रीमत्यै इति ॥
हृद्या रमणीया । हृद्यायै इति । हेयोपादेयाभ्यां हानोपादानविषयाभ्यां वर्जिता गहिता । वर्जितायै इति ॥ १२१ ॥
राजराजैरिन्द्रादिभिरर्चिता । अर्चितायै इति || राज्ञः कामेश्वरस्य महिषीत्वाद्राजी । गज्यै इति ॥ रम्या सुन्दरी । रम्यायै इति । राजीवः कमलं तत्तुल्यानि लोचनानि यम्या. मा । लोचनायै इति ।।
For Private and Personal Use Only