________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
274
ललितासहस्रनामस्तोत्रम् इति । विगता शृङ्खला यस्याः विधिनिषेधानामविद्यावद्विषयत्वात् । नग्नेति वा । अलंपुरादिपीठेषु तादृशदेवीमूर्तिदर्शनात् 'स्वयोनिदर्शनान्मुद्यत्पशुबईमनुस्मरे दिति । तिरस्करिणीध्यानदर्शनाच्च, जवनिकाया जवनिकान्तरानपेक्षत्वेन तादृशध्यानस्य युक्तत्वाच्च । शृङ्खला स्यात्कटीवस्त्रबन्धेऽपिा निगडेऽपि चेति विश्वः। विविक्तो विजनदेश: स एव च पवित्रोऽपि । 'सर्वत्र मेध्या वसुधा यत्र लोको न दृश्यत' इति हारीतस्मृतेः । 'विविक्तौ पूतविजनावित्यमरकोशात्स जनोऽपि पवित्रोऽपवित्रोऽपि विजनो देशश्चेति द्वावपि विविक्तौ । इह तु पवित्रत्वे सति विजनता विवक्षिता । तादृशस्थले तिष्ठति । अपवित्रजनसम्मः बाध्ये यत्प्रादुर्भावानुभवात् । आत्मानात्मविवेकशीलेषु तिष्ठतीति वा । वीरा उपासकधुरन्धरा, रणे अभिमुखे हता वा । तेषां माता जननी हितकर्तृत्वात् 'वीरं मद्यस्य भाजने' इति विश्वकोशात्पानपात्रं तन्मातीति वा । अथवा वीराख्यो गणेश्वरोऽम्बया पुत्रत्वेन स्वीकृत इति वीरमाता । तथा च पद्मपुराणे वीरकं प्रकृत्य शिववाक्यम्
'स एष वीरको देवि सदा मे हृदयप्रियः।
नानाश्चर्यगुरुद्वारि गणेश्वरगणार्चितः॥' इत्यादितत्प्रशंसाश्रवणोत्तरम्
देव्युवाच ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक । कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकम् ॥
शिव उवाच एष एव सुतस्तेऽस्तु नयनानन्दहेतुकः । त्वया पुत्रः कृतार्थः स्याद्वीरकोऽपि सुमध्यमे ॥
सूत उवाच इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुका।
वीरकानयनायाशु दुहिता भूभृतः सखीम् ॥ इत्यादि । वियत आकाशस्य प्रसूर्जनिका । 'आत्मन आकाशः सभूत' इति श्रुतेः ॥२०७॥
___ मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी । मुक्तिं ददातीति मुकुन्दा । पृषोदरादिः । विष्णुरूपत्वाद्वा । तदुक्तं तन्त्रराजे गोपालमन्त्रभेदारम्भे
मुकुन्दो विष्णुस्तद्रूपा । मुकुन्दायै इति ॥ मुक्ते: मोक्षस्य निलयं स्थानं यस्यां सा । निलयायै इति ॥ मूलभूत: जगत्कारणी[भू]तो विग्रहः शरीरं ऐश्वरं सरूपमस्याः । रूपिण्यै इति ॥
For Private and Personal Use Only