SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 66 इति ॥ ७६ ॥ www.kobatirth.org इति । सूत्रान्तरञ्च 'यथा तत्र तथान्यत्रे 'ति । ललितासहस्रनामस्तोत्रम् सदाशिवादिक्षित्यन्तविश्वसर्गादिलीलया कुमारी कुं महामाया भूमिं मारयतीत्यपि ॥ कुमारी चोपभोग्यस्य योगिनो भैरवात्मनः । कुमारी नान्यभोग्यस्य भोक्त्रेकात्म्येन तिष्ठति ॥ उमा कुमारी सन्त्यक्तसर्वसङ्गा महेशितुः । आराधनपरा तद्वदिच्छाशक्तिस्तु योगिनः ॥ अयमेव स्फुटोपायो दृष्टोऽनुत्तरदेशिकैः । एवमीदृक्प्रभावेच्छाशक्तियुक्तस्य योगिनः ॥ यद्यदृश्यमशेषं तच्छरीरं तस्य योगिनः । अहमित्य पृथक्त्वेन प्रतिवत्प्रतिभासनात् ॥ एवं देहे च बाह्ये च सर्वत्रैवास्य योगिनः । दृश्यं शरीरतामेति शरीरं चापि दृश्यताम् ॥' Acharya Shri Kailassagarsuri Gyanmandir 'यत्र स्वाभाविका देहे स्फुटीभूता स्वतन्त्रता । यथा तत्र तथान्यत्र देहे भवति योगिनः ॥ स्फुटीभवति युक्तस्य पूर्णाहन्तास्वरूपिणी ।' यत्र एतद्रथत्रयं चक्रराजरथारूढसर्वायुधपरिष्कृता । चक्रराजकिरिचक्रगेयचक्रादयो रथप्रभेदा रथशास्त्रे ललितोपाख्याने च वर्णिता: 'आनन्दध्वजसंयुक्तो नवभिः दशयोजनमुन्नम्रश्चतुर्योजनविस्तृतः महाराज्ञीश्चक्रराजरथेन्द्रः मन्त्रिताभा ( ण्यम्बा ) महाचक्रे गीतिचक्रे सप्तपर्वाणि चोक्तानि तत्र देव्यश्व ताः शृणु । किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रयाः ॥ देवताश्च शृणु प्राज्ञ नामानि शृण्वतां जयः । चक्रराजरथो यत्र तत्र गेयरथोत्तमः ॥ गेयरथस्तत्र किरिचक्ररथोत्तमः । तत्र त्रैलोक्यमिव जङ्गमम् ॥ For Private and Personal Use Only पर्वभिर्युतः । 11 प्रचलन्बभौ । रथोत्तमे ॥ - चक्रराजाख्यो यः श्रीदेव्या रथः तं आरूढानि यानि सर्वाण्यायुधानि देवतारूपाणि तैः परिष्कृता अलङ्कृता । परिष्कृतायै इति ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy