________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम् इत्यादि । तेषु चक्रराजाख्यं रथमारूढः सर्वैरायुधैः परिष्कृतालङ्कृता युद्धकाले देवी । रथसमीपे देव्या: सर्वाण्यायुधानि चक्रराजरथे परिपूर्य स्थापितानि सन्तीत्यर्थः । यद्वा चक्रराजं श्रीचक्रमेव रथस्तमारूढानि यानि सर्वायुधानि सर्वाण्यात्मज्ञानसाधनानि तैरित्यादि । यज्ञायुधानि सम्भरतीत्यादौ साधने प्रायुधशब्दप्रयोगदर्शनात् । आणवोपाय-शाक्तोपाय-शाम्भवोपायादयः शैवशास्त्रोक्तसाधनविशेषा योगशास्त्रोक्ताश्च ते श्रीचक्रान्न भिद्यन्त इत्यर्थः । तथा च सूत्रम्-'नासिकान्तमध्यसंयमात्किमत्र सव्यापसव्यसौषुम्येष्विति । चक्रसिद्धौ सत्यां योगमार्गे किमपि नावशिष्यत इत्यर्थः । अथवा चक्रराजमेव रथ आधारो यस्य तच्चक्रेशत्वाख्या सिद्धिरितियावत् । तामारूढं तदानेऽधिकृतं यत्सर्वायुधं सर्वाणि कर्मादिरूपाण्यायुधानि साधनानि यस्मिंस्तत् 'सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यत इति वचनाज्ज्ञानम् । शुद्धविद्येत्यर्थः । तया परिष्कृता । तथा च शिवसूत्रम्- 'शुद्धविद्योदयाच्चक्रेशत्वसिद्धिरिति । वार्तिकान्यपि
'यदापरिमितां सिद्धिमनिच्छन्पुनरिच्छति । विश्वात्मवत्प्रथारूपां परां सिद्धिं तदास्य तु ॥ शुद्धविद्योदयाच्चक्रराजत्वं सिद्धिमृच्छति । वैश्वात्म्यप्रथनाकाङ्क्षी संधत्ते शक्तिमात्मनः ॥ यदा योगी तदा तस्य सदाशिवपदस्पृशः। ईश्वरो बहिरुन्मेषो निमेषोऽन्तः सदाशिवः ॥ सामानाधिकरण्यं च सद्विद्याहमिदं धियोः । इति नीत्या जगत्सर्वमहमेवेति या मतिः ॥ सा शुद्धा निर्मला विद्या तदीयादुदयात्स्फुटात् । उन्मज्जनात्स चिच्छक्तिमात्मनो नित्यमामृशेत् ॥ यदा योगी तदा तस्य चक्रेशत्वमनुत्तरम् । माहेश्वर्या समावेशोत्कर्षात्सिध्यति योगिन ॥ इति ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥ ७७ ॥ गेयचक्राख्यं रथमारूढया मन्त्रिण्या श्यामलादेव्या परितः सेविता । यद्वा गेयं प्रसिद्धं चक्रं यस्य तादृशो रथो यस्य सूर्यमण्डलस्य तत्रारूढाभिर्मन्त्रिणीभिविद्योपासकाभिर्योगिनीभिः परिसेविता । अथवा गेयो मुख्यश्चक्राख्यो रथो यस्याः सा त्रिपुरसुन्दरी तस्या आरूढमारोहणं बुद्धौ विषयीकरणमनुसन्धानमिति यावत् । तेन
गेय चक्राख्यं रथं आरुढा | या मन्त्रिणी राजश्यामला तया परितः समन्तात्सेविता । सेवितायै इति ॥ ७७ ॥
For Private and Personal Use Only