SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इत्यारभ्य अश्वारूढाख्या तावदश्वेष्वधिकृता । तदुक्तं ब्रह्माण्डपुराणे सौभाग्यभास्कर - बालातपासहितम् अश्वारूदाधिष्ठिताश्वकोटिकोटिभिरावृता ॥ ७६ ॥ काचिद्देवता तन्त्रे प्रसिद्धा । यस्यास्त्रयोदशाक्षरो मन्त्रः सा 'अथ श्रीललितेशान्याः पाशायुधसमुद्भवा । अति त्वरितविक्रान्तिरश्वारूढा चलत्पुरः ॥' 'अपराजितनामानं समारुह्य हयं ययौ । बहवो वातजवना वाजिनस्तां समन्वयुः ॥' Acharya Shri Kailassagarsuri Gyanmandir इत्यन्तम् । अतएव त्रिपुरासिद्धान्ते नामनिरुक्ति': 'तुरङ्गेषु स्थिरत्वाच्च साश्वारूढेति गीयत' इति । तयाधिष्ठितानां स्वायत्तीकृतानां अश्वानां कोटिगुणितकोटिभिर्जलधिसंख्याभिर्बह्वीभिरावृता | यद्वा 'इन्द्रियाण्यश्वरूपाणि तत्र पश्चिमतो यजेदिति कादि वचनादश्वपदेनेन्द्रियाणि कथ्यन्ते । तदारूढं मनः । मनस इन्द्रियद्वारैव वृत्तिनिर्गमात् । ततश्चैकेन मनसा असंख्यातानीन्द्रियाण्यधिष्ठाय तत्तत्सुखानि भुनक्तीत्यर्थः । अश्वारूढैरिति बहुवचनान्तेन विग्रहे बहुभिर्मनोभिर्युगपदनन्तेन्द्रियाधिष्ठात्रीत्यर्थः । आत्माख्यदेवतारूपो योगी पूर्वोक्तोद्यमाभ्यासवांश्चेदिच्छामात्रेण सर्वशरीराभिमानी भवतीति भावः । तथा च शिवसूत्राणि - 'विस्मयो योगभूमिकाः । इच्छाशक्तिरुमा कुमारी । दृश्यं शरीरमिति । तद्वार्तिकानि च 'यथा सातिशयानन्दे तस्य चिद्विस्मयो भवेत् । तथास्य योगिनो नित्यं तत्तद्वेद्यावलोकने ॥ निःसामान्यपरानन्दानुभूतिस्तिमितेन्द्रिये 1 परे स्वात्मन्यतृप्त्यैव यदाश्वर्यं स विस्मयः ॥ स एव खलु योगस्य परतत्त्वैकरूपिणः । भूमिकास्तत् क्रमारोहपरविश्रान्तिसूचिकाः 11 1 ईदृग्विस्मयविद्योगभूमिकारूढचेतसः परभैरवतां युक्त्याभ्यसमानस्य शाश्वती ॥ तस्यैव योगिनो येच्छाशक्तिः सैव भवत्युमा । परा भट्टारिका सैव कुमारीति प्रकीर्तिता ॥ 65 For Private and Personal Use Only अश्वारूढाख्या श्रीदेवी पाशादाविर्भूता देवता तया अधिष्ठितानां स्वायत्तीकृतानां अश्वानां या कोटिगुणता कोटि : तादृशानेकाभिः कोटिभिरावृता परितः संवृता । आवृतायै इति ॥ ७६ ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy