________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
64
ललितासहस्रनामस्तोत्रम्
ग्राह्याणां स्थावराणां च सन्धानं परिपोषणम् । पृथक्त्वमथ विश्लेषो व्याध्यादिक्लेशबन्धनात् ॥ विश्वस्य देशकालादिविप्रकृष्टस्य संघट्टश्चक्षुराद्यक्ष प्रत्यक्षीकरणादिकम् एतत्सर्वं भवेच्छक्तिसन्धाने सति
यत्पुनः ।
इत्यादि । पुंस्त्वशक्तिर्बाल्ये तिरोहितापि यौवने यथा समुल्लसति तथा विचित्रा: शक्तिसमूहा जीवे विद्यमाना अप्यज्ञानवशात्तिरोहिताः उद्योगे सति तु सर्वा अपि ताः समुल्लसन्तीति तु समुदायार्थः ॥ ७५ ॥
सम्पत्करी समारूढसिन्धुरव्रजसेविता ।
Acharya Shri Kailassagarsuri Gyanmandir
॥
योगिनः ।
अस्ति सम्पत्करीनाम काचिद्देवता । या तावत् स्वतन्त्रतन्त्रे- 'सम्पत्करीति काप्यस्ति विद्या साऽचिन्त्यवैभवे त्यारभ्य एवं त्रिवर्णा सा विद्या विधानं चाथ कथ्यत इत्यन्तेन वर्णिता । सा हि त्रिपुरसुन्दर्या गजेष्वधिकृतेति ललितोपाख्याने प्रसिद्धम् । 'ललितापरमेशान्या अङ्कुशास्त्रात्समुद्गता । सम्पत्करी नामदेवी' त्यारभ्य 'रणकोलाहलं नाम सारुरोह मतङ्गज'मित्यादिकमुक्त्वा तामन्वगा ययुः कोटिसंख्याका कुञ्जरोत्तमा' इत्यन्तम् । तया सम्यग्गजशास्त्रकथितोपायैरारूढानामारोहणादिना नियमितानां सिन्धुराणां भद्रमन्द्रमृगादिभेदभिन्नगजानां व्रजेन हास्तिकेन सेविता । अथवा सुखसम्पन्मयी चित्तवृत्तिः सम्पत्करीत्युच्यते तस्यां समारूढैर्विषयीभूतैः सिन्धुरव्रजैः शब्दादिविषयसमूहैः सेविता । तथा च कादिमते- 'इन्द्रियार्थान्गजान्पूर्वे तन्नाम्नैव समर्चयेदिति । एकस्मिन् ज्ञाने विषयीभूतायास्त्रिपुट्या विविच्य सम्बन्धज्ञानरूपा चित्तवृत्तिः सुखसम्पत्करी । तदुक्तं प्रत्यभिज्ञायाम्
'ग्राह्यग्राहकसंवित्तिसामान्ये सर्वदेहिनाम् ।
योगिनां तु विशेषोऽयं सम्बन्धे सावधानतः ॥
इति । तदिदं 'लोकानन्दः समाधिसुखमिति शिवसूत्रव्याख्यायां स्पष्टम् | 'मात्रा स्वप्रत्ययानुसन्धाने नष्टस्य पुनरुत्थान मिति सूत्रे वरदराजेनोक्तम्
'मात्रा पदार्थरूपाद्यास्तेष्वेभिश्चक्षुरादिभिः । अक्षैः स्वप्रत्ययो नाम ततस्त्वग्राह्यवेदनम् ॥ सन्धानं तु समस्तं तदहमित्यनुसंहतिः । अमुष्मिन्सति नष्टस्य हरितस्योक्तवर्गतः ॥ तुर्यस्य पुनरुत्थानं भूय उन्मज्जनं भवेत् । ऐक्यसम्पत्रं तस्य योगीन्द्रस्येति शिष्यत ॥'
For Private and Personal Use Only
इति ।
सम्पत्कर्याख्या या मूलदेव्यङ्कुशात्प्रादुर्भूता देवता तया स्वशक्तिसेनया सहितया सम्यक् गजशास्त्रोक्तरीत्या आरूढौ (ढो) यः सिन्धुराणां गजानां व्रजः समुदायः तेन सेविता । सेवितायै इति ।