SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 ललितासहस्रनामस्तोत्रम् दीर्घान्तपाठे आसमन्ताद्व्याप्तं यत्कैवल्यमिति वा । न विद्यते कैवल्यं यस्मात्तदकैवल्यमीदृशं यत्पदमिति वा व्याख्येयम् ॥ २२२ ॥ ___ स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा । स्तोत्रं लौकिको गुणानुवाद: षड्विधः - 'नमस्कारस्तथाशीश्च सिद्धान्तोक्तिः पराक्रमः। विभूतिः प्रार्थना चेति षड्विधं स्तोत्रलक्षणम् ॥' इत्यभियुक्तोक्तः । त्रिजगद्वन्द्या स्वस्तिमती मिथ्याजगदधिष्ठाना 'भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी॥ साम्राज्यदायिनी... ............।' इत्यादिनामरूप: प्रगीतमन्त्रसाध्यकगुणिनिष्ठगुणाभिधानं वैदिकं स्तोत्रं वा प्रियं यस्याः । स्तोत्र्यश्च ता आपश्च स्तोत्रयस्ताः प्रिया यस्या वा । स्तोत्रीशब्दस्य पुंवद्भावः । देवा मनुष्याः पितरोऽसुराश्चाप्पदवाच्याः । 'तानि वा एतानि चत्वार्यम्भांसी ति श्रुतेः । पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति श्रुतावपामेव मनुष्यादिरूपतया परिणतत्वोक्तेश्च | 'आपो वा इदं सर्वमित्यादिश्रुतेश्च । स्तुतिरस्यां कर्मतासम्बन्धेनास्तीति स्तुतिमती । स्तुत्या मतिश्च ईश्च यस्या इति वा । यत्स्तुत्या ज्ञानैश्वर्ये लभ्येते सेति यावत् । श्रुतिभिः सम्यक् स्तुतं परिचितं वा वैभवं विभुत्वं यस्याः । 'संस्तवः स्यात्परिचय' इति कोशः । श्रुतिशब्दश्चतुःसंख्यापरो वा । 'युगाब्धयोऽर्धाः श्रुतयश्चतस्र' इति छन्दःसुधाकरात् । तेन चतुर्धा परिचितं वैभवं यस्या इति विग्रहः । 'शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष' इति बहुचोपनिषदुक्तचतुर्दूहस्वरूपेत्यर्थः । कूर्मपुराणेऽपि 'चतस्रः शक्तयो देव्याः स्वरूपत्वे व्यवस्थिताः। अधिष्ठानवशात्तस्याः शृणुध्वं मुनिपुङ्गवाः ॥ शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतु!हस्ततो देवः प्रोच्यते परमेश्वरः॥ अनया परमो देवः स्वात्मानन्दं समश्नुते । चतुर्ध्वपि च देवेषु चतुर्मूर्तिमहेश्वरः ॥ इति । स्तोत्रं गुणानुवादः प्रियं यस्याः सा । प्रियायै इति ॥ स्तुतिरस्या अस्तीति स्तुतिमती । मत्यै इति ॥ श्रुतिभिर्वेदैः सम्यक् स्तुतं वैभवं विभुत्वं यस्याः सा । वैभवायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy