SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 305 सौभाग्यभास्कर-बालातपासहितम् मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ २२३ ॥ मनोऽस्या: स्वतन्त्रतया तिष्ठति न तु पराधीनवृत्तिकत्वेनेति मनस्विनी । 'अस्मायामेधास्रजो विनिः । मानश्चित्तसमुन्नतिरादरणं वा प्रियापराधसूचिका चेष्टा वा प्रमाणं वा प्रमितिर्वास्यामस्तीति मानवती । महेशस्य स्त्री महेशी । उक्तञ्च देवीपुराणे महादेवात्समुत्पन्ना महद्भिर्यत आदृता । महेशस्य वधूर्यस्मान्महेशी तेन सा स्मृता ॥ इति मङ्गलरूपा आकृतिर्यस्याः ॥ २२३ ॥ विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । विश्वस्य जगतो विष्णोर्वा माता । 'सोमः पवत' इत्युपक्रम्य 'जनितोत विष्णो रिति श्रुतेः । जगद्धत्ते भूरूपेणेति जगद्धात्री । उपमाता वा पालकत्वात् । 'एष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदायेति काण्वश्रुतेः । देवीपुराणेऽपि यस्माद्धारयते लोकान् वृत्तिमेषां ददाति च । डुधाञ्धारणे धातुर्जगद्धात्री मता बुधैः ॥ इति । विशाले विस्तीर्णे अक्षिणी यस्याः । सा वाराणसीपीठाभिमानिनी । 'वाराणस्यां विशालाक्षीति पानात् । विशालाशब्दो बदरिकाश्रमवाचकोऽपि हिमवद्वृत्तित्वसाधर्येण नेपालपीठपरः । तस्य च पीठन्यासप्रकरणे नेत्रस्थाने न्यासो ब्रह्माण्डपुराणादौ विहितः । तेन विशालपीठमेवाक्षिस्थानं यस्या इति वा । विरागो वैराग्यमस्या अस्तीति विरागिणी। प्रगल्भा परमोदारा परामोदा मनोमयी ॥ २२४ ॥ __ सृष्ट्यादिकर्मसु प्रौढत्वात्प्रगल्भा । परमा च सोदारा च महती च । देशतः कालतश्च महत्त्ववतीत्यर्थः । 'उदारो दातृमहतो रित्यमरः । 'आकाशवत्सर्वगतश्च नित्य' इति श्रुतेः । परं प्रकृष्टं मोदमानन्दमासमन्ताद्रातीति वा । परमाण्युदानि जलानि यस्मिन्स परमोद: समुद्रः स च प्रकृते भवसमुद्ररूपः तस्यारा आयुधविशेषो नासिकेति ___ मनस्विनी स्वतन्त्रा । मनस्विन्यै इति || मान आदरणं अस्या अस्तीति सा । मानवत्यै इति ॥ महेशस्य स्त्री | महेश्यै इति || मङ्गलप्रदा आकृतिः स्वरूपं यस्याः सा । आकृत्यै इति ॥ २२३ ॥ विश्वस्य जगतो माता । मात्रे इति । जगतो धात्री पालनकर्वी । धात्र्यै इति ॥ विशालान्यक्षीणि यस्याः सा | अक्ष्य इति ॥ विरागः अस्या अस्तीति सा । विरागिण्यै इति ॥ प्रगल्भा समर्था । प्रगल्भायै इति ॥ परमा उत्कृष्टा उदारदानशीला । उदारायै इति ॥ पर उत्कृष्ट आमोदः सन्तोषो यस्याः सा । आमोदायै इति ॥ मनोमयी मन प्रधाना । मनोमय्यै इति ॥ २२४.॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy