________________
Shri Mahavir Jain Aradhana Kendra
2
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
त्रिपुरेति । त्र्यात्मकं पुरं भूपुरं मण्डलकोणरेखामन्त्रादिसमूहो वा यस्याः सा
त्रिपुरा । तदुक्तं कालिकापुराणे
'त्रिकोणं मण्डलं चास्या भूपुरं च त्रिरेखकम् । मन्त्रोऽपि त्र्यक्षरः प्रोक्तस्तथा रूपत्रयं पुनः ॥ त्रिविधा कुण्डलीशक्तिस्त्रिदेवानां च सृष्टये । सर्व त्र्यं त्रयं यस्मात्तस्मात्तु त्रिपुरा मता ॥'
इति । कुलस्य सजातीयसमूहस्य निधिं मातृमानमेयरूपत्रिपुट्या एकज्ञानविषयत्वेन साजात्यात् । घटमहं जानामीत्येव ज्ञानाकारात् "जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत' इति श्रीमदाचार्यभगवत्पादोक्तेः । तदेव हि कुलम् | 'सजातीयैः कुलं यूथम्' इति कोशात् । परमशिवादिस्वगुरुपर्यन्तो वंशो वा कुलम् । 'संख्या वंश्येने 'ति पाणिनिसूत्रे । 'वंशो द्विधा विद्यया जन्मना चेति महाभाष्यादाचारो वा कुलम् ।
'न कुलं कुलमित्याहुराचार: कुलमुच्यते । आचाररहितो राजन्नेह नामुत्र नन्दति ॥'
इति भविष्योत्तरपुराणात् । सुषुम्नामार्गे वा कुलम् । कुः पृथिवीतत्त्वं लीयते यस्मिंस्तदाधारचक्रं तस्य शक्यस्य सम्बन्धात् ।
अरुणा रक्ता श्रीः कान्तिर्यस्यास्ताम् । कामराजेन कामेश्वराख्यपरमशिवेन विद्धं सामरस्यापन्नमङ्गं यस्याः । त्रिगुणैः सत्त्वरजस्तमोमयैर्देवैर्विष्णुब्रह्मरुद्रैः नितरां नुतां स्तुतां एकान्तां रहोदेवताम्, एकां मुख्यां तां प्रसिद्धां वा अश्वासाविश्चेति कर्मधारये शिवकाम इत्यर्थात्तत्सुन्दरीं वा । 'अकारो ब्रह्मविष्ण्वीशकमठेषु' इति विश्वः | 'इकारो मन्मथः प्रोक्त' इत्यनेकार्थध्वनिमञ्जरी च । बिन्दुं सर्वानन्दमयं चक्रं गच्छतीति तथा । महान्ब्रह्माण्डादिरूप आरम्भो यस्यास्तामीडे स्तौमीत्यर्थः ।
अथात्रैवं नामोद्धारः प्रदर्श्यते । त्रिपुरेत्यत्र पकार एकसंख्याया वाचको रेफस्तु द्वित्वसंख्यायाः । यदाह वररुचिः
'कटपयवर्गभवैरिह पिण्डान्त्यैरक्षरैरङ्काः । नेत्रे शून्यं ज्ञेयं तथा स्वरे केवले कथिता ॥
इति । पिण्डान्त्यैरित्यस्य व्यञ्जनसमूहे चरम एव सांकेतिक इत्यर्थ: । 'अङ्कानां वामतो गतिरिति न्यायात्पुरेत्यनेनैकविंशतिसंख्या कथिता भवति । एवमुत्तरत्रापि । तेन त्रि इत्याकारकपदारब्धानि नामानि त्रिनयनेत्यारभ्य त्रिकोणगेत्यन्तान्येकविंशतिरेवेत्यर्थः । निधयो नव 'नव ग्रहद्वारनिधिप्रजेशा' इति छान्दसीयवचनात् । कुलपदारब्धानि नामानि नव 'कुलामृतैकरसिका' इत्यारभ्य 'कुलरूपिणी' इत्यन्तानि | अरुणाः सूर्या द्वादश । श्रीपदारब्धानि 'श्रीमाता' इत्यारभ्य 'श्रीशिवा' इत्यन्तानि । कामपदारब्धानि
For Private and Personal Use Only