SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 ललितासहस्रनामस्तोत्रम् अथ परिभाषायां षट्त्रिंशत्पदानि विभजते दिवि कूटैरुदिते दे द्विर्गीिर्णा विभाति नदी। चत्वारो रूढफलं शम्भु जो बली राजा ॥ १८ ॥ द्वे इति पञ्चाक्षरे नामनी । चत्वार इति यक्षराः शब्दा: 'एकस्मिन्नर्थेऽविशिष्टेषु समं स्या'दिति न्यायेन तथैव पर्यवसानात् नकारस्य दशाक्षरं नामेत्यर्थः । स्पष्टमन्यत् ॥ १८ ॥ -द्विजवृन्दनिषेविता ॥ १४१ ॥ द्विजवृन्दैस्त्रैवार्णिकसमूहैर्निषेवितोपास्या सन्ध्यात्वादेव । उक्तञ्च रेणुकापुराणे - 'सन्ध्यैका सर्वदा दैवर्द्विजैर्वन्या महात्मभिः । आसने शयने याने भोजने रेणुकैव हि ॥ इति । अथवा व्याहृत्यादिनामत्रयमवस्थात्रयवत्परम् । व्याहृतिर्वाग्व्यापारो जाग्रदवस्थोपलक्षकः । सन्ध्याशब्दोऽवस्थयो: सन्धौ जात इति व्युत्पत्त्या 'सन्ध्ये सृष्टिराह ही ति व्याससूत्रे प्रयोगाच्च स्वप्नपरः अवस्थाविशेषत्वाभिप्रायेण तदवच्छिन्नदेव्यभिप्रायेण च स्त्रीलिङ्गः । द्विजाः पक्षिण इव द्विजा जीवास्तेषां वृन्देन नितरामभेदेन सेविता सम्बद्धेति सुषुप्तिदृशोक्तिः । यथा पक्षिण: सञ्चारेण श्रान्ताः पक्षौ सङ्कोच्य नीडे लीयन्ते तथा जीवा अपि श्रान्ता जागरस्वप्नौ सङ्कोच्य परब्रह्मणि निलीयन्त इत्युक्तेः । यच्छ्रुतं बृहदारण्यके-'तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संल्लयायैव धियत एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यतीति । 'सता सोम्य तदा सम्पन्नो भवतीति श्रुतेश्च । 'तदभावो नाडीषु तच्छुतेरात्मनि चेति तार्तीयीकाधिकरणे तथा निर्णयाच्च ॥ १४१ ॥ तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता । शिवादिक्षित्यन्तानि षट्त्रिंशत्तत्त्वान्येवासनं योगपीठाख्यमासनं यस्याः । तत्त्वान्यस्यति क्षिपतीति वा । तत्पदस्य बुद्धिविपरिवृत्तिविषये शक्तिः । भगवत्यपि सर्वेषां बुद्धौ विपरिवर्तत एवेति भवति तत्पदवाच्या । एवमेव चोक्तं यत्तत्पदमनुत्तम मिति द्विजानां वृन्देन समूहेन निषेविता नितरामुपासिता । सेवितायै इति ॥ १४१ ॥ तत्त्वानि शिवादिक्षित्यन्तानि आसनं आसनवदधःस्थितं यस्याः सा । आसनायै इति ॥ तत् ईश्वररूपा । तस्मै इति ॥ त्वं जीवरूपा । तुभ्यं इति ॥ अयः शुभावहविधिः तद्रूपस्य शिवस्य स्त्री । अय्यै इति ॥ पञ्चानां अन्नमयादिकोशानां अन्तःसाक्षित्वेन स्थिता । स्थितायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy