SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सौभाग्यभास्कर-बालातपासहितम् 175 इति निरुक्तम् । आदित्यावच्छिन्नचैतन्यस्य स्वस्य चाभेदभावनं सन्ध्यापदार्थः । सम्यग्ध्यायन्त्यस्यामिति व्युत्पत्तेश्च । तदुक्तं महाभारते 'सन्ध्येति सूर्यगं ब्रह्म सन्ध्यानादविभागतः । ब्रह्माद्यैः सकलैर्भूतैस्तदंशैः सच्चिदात्मनः ॥ तस्य दासोऽहमस्मीति सोऽहमस्मीति या मतिः। भवेदुपासकस्येति ह्येवं वेदविदो विदुः ॥ इति । तदभेदादियमपि सन्ध्या । तथा च व्यासः - 'न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह । साहमस्मीत्युपासीत विधिना येन केनचित् ॥' इति । भारद्वाजस्मृतावपि 'ब्रह्माद्याकारभेदेन या भिन्ना कर्मसाक्षिणी । भास्वतीश्वरशक्तिः सा सन्ध्येत्यभिहिता बुधैः ॥ इति । 'गायत्री सशिरास्तुरीयसहिता संध्यामयीत्यागमै राख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् । इत्य भियुक्तोक्तिरिति । अत एव सन्धिकालोपास्यदेवतापरोऽयं शब्द इति माधवः । सम्यग्ध्येयत्वात्सन्ध्या । 'आतश्चोपसर्ग' इति 'कर्मण्यणि'ति पारिजातकारः । इयञ्च ब्रह्मणो मानसपुत्री । तदुक्तं कालिकोपपुराणे 'तदा तन्मनसो जाता चारुरूपा वराङ्गना । नाम्ना सन्ध्येति विख्याता सायंसन्ध्या जयन्तिका ॥ ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वराङ्गना । अतः सन्ध्येति लोकेऽस्मिन्नस्याः ख्यातिभविष्यति ॥ इति । भगवतीपुराणेऽपि 'या सा सन्ध्या ब्रह्मसुता मनोजाता पुराभवत् । तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता ह्यरुन्धति ॥ इति । रेणुकापुराणे तु 'इडैकास्य महाकाली महालक्ष्मीस्तु पिङ्गला। एकवीरा सुषुम्णेयमेवं सन्ध्यात्रयात्मिका ॥ इत्युक्तम् । एकवर्षात्मककन्यारूपा वा 'एकवर्षा भवेत्सन्ध्ये ति कन्याप्रकरणे धौम्यवचनात् । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy