________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
175 इति निरुक्तम् । आदित्यावच्छिन्नचैतन्यस्य स्वस्य चाभेदभावनं सन्ध्यापदार्थः । सम्यग्ध्यायन्त्यस्यामिति व्युत्पत्तेश्च । तदुक्तं महाभारते
'सन्ध्येति सूर्यगं ब्रह्म सन्ध्यानादविभागतः । ब्रह्माद्यैः सकलैर्भूतैस्तदंशैः सच्चिदात्मनः ॥ तस्य दासोऽहमस्मीति सोऽहमस्मीति या मतिः।
भवेदुपासकस्येति ह्येवं वेदविदो विदुः ॥ इति । तदभेदादियमपि सन्ध्या । तथा च व्यासः -
'न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह ।
साहमस्मीत्युपासीत विधिना येन केनचित् ॥' इति । भारद्वाजस्मृतावपि
'ब्रह्माद्याकारभेदेन या भिन्ना कर्मसाक्षिणी । भास्वतीश्वरशक्तिः सा सन्ध्येत्यभिहिता बुधैः ॥ इति । 'गायत्री सशिरास्तुरीयसहिता संध्यामयीत्यागमै
राख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् । इत्य भियुक्तोक्तिरिति । अत एव सन्धिकालोपास्यदेवतापरोऽयं शब्द इति माधवः । सम्यग्ध्येयत्वात्सन्ध्या । 'आतश्चोपसर्ग' इति 'कर्मण्यणि'ति पारिजातकारः । इयञ्च ब्रह्मणो मानसपुत्री । तदुक्तं कालिकोपपुराणे
'तदा तन्मनसो जाता चारुरूपा वराङ्गना । नाम्ना सन्ध्येति विख्याता सायंसन्ध्या जयन्तिका ॥ ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वराङ्गना ।
अतः सन्ध्येति लोकेऽस्मिन्नस्याः ख्यातिभविष्यति ॥ इति । भगवतीपुराणेऽपि
'या सा सन्ध्या ब्रह्मसुता मनोजाता पुराभवत् ।
तपस्तप्त्वा तनुं त्यक्त्वा सैव भूता ह्यरुन्धति ॥ इति । रेणुकापुराणे तु
'इडैकास्य महाकाली महालक्ष्मीस्तु पिङ्गला।
एकवीरा सुषुम्णेयमेवं सन्ध्यात्रयात्मिका ॥ इत्युक्तम् । एकवर्षात्मककन्यारूपा वा 'एकवर्षा भवेत्सन्ध्ये ति कन्याप्रकरणे धौम्यवचनात् ।
For Private and Personal Use Only