________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
174
ललितासहस्रनामस्तोत्रम् प्रधानकारणीभूता यतो वै सृज्यशक्तयः । निमित्तमात्रं मुक्त्वैकं नान्यत्किञ्चिदपेक्षते ॥
नीयते तपसां श्रेष्ठ स्वशक्त्या वस्तुतस्तु ताम् । इति । जडं दृश्यमात्रमात्मा स्वरूपं यस्या मायायाः सा जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या
चतुर्विंशत्यक्षरं छन्दो गायत्री । 'गायत्री छन्दसामह'मिति गीता । 'गायत्री छन्दसामसीति कौर्मे देवीस्तवे च । यद्वा गायत्र्याख्या गोपकन्या ब्रह्मणः कनिष्ठपत्नी । तदुक्तं पद्मपुराणे पुष्करक्षेत्रे ब्रह्मणि यागं कुर्वति सति समाहूता सावित्री, लक्ष्म्यादिका अद्यापि नागतास्ताभिः सहागच्छामीत्युत्तरमदात् । तेन वचनेन कुपितो ब्रह्मा शक्तिहस्तात्काञ्चिद्गोपकन्यामानाय्य विष्णुं प्रत्युक्तवानिति प्रकृत्य
'तावद् ब्रह्मा हरिं प्राह यज्ञार्थ सत्वरं च नः। दैवी चैषा महाभाग गायत्री नामतः प्रभो ॥ एवमुक्ते तदा विष्णुब्रह्माणं प्रोक्तवानिदम् । तदेनामुवहस्वाद्य मया दत्तां तव प्रभो ॥ गान्धर्वेण विवाहेन विकल्पं मा कृथाश्चिरम् । गृहाण गोपकन्याया अस्याः पाणिमनाकुलम् ॥
गान्धर्वेण ततो गोपीमुपयेमे पितामहः ।' इत्यादि । तेन तादृशगोपकन्यारूपेत्यर्थः । अथवा 'गायन्तं त्रायते यस्माद्गायत्री तेन कथ्यत' इति गायत्रीकल्पे भारद्वाजस्मृत्युक्तनिर्वचनाद्वेदमातरि प्रसिद्धो गायत्रीशब्दस्तदभेदादम्बाया अपि वाचकः । 'आतोऽनुपसर्गे क' इति कः । गौरादित्वान्डीष् । तदुक्तं पद्मपुराणे
'विशेषात्पुष्करे स्नात्वा जपेन्मां वेदमातरम् ।
अष्टाक्षरा स्थिता चाहं जगद्व्याप्तं मया त्विदम् । इति । देवीपुराणे तु-'गायनाद्गमनाद्वापि गायत्री त्रिदशार्चिते'त्युक्तम् । 'गायति च त्रायते चे ति तु छान्दोग्यम् । 'गायत्री गायनात्मत्वादिति महावासिष्ठरामायणञ्च । व्याहृतिाहरणमुच्चारणं तद्रूपा । मन्त्रविशेषरूपा वा | वायुपुराणे तु
'मयाभिव्याहृतं यस्मात्त्वं चैव समुपस्थिता। तेन व्याहृतिरित्येवं नाम ते सिद्धिमेष्यति ॥
गायन्तं त्रायते इति गायत्री । गायत्र्यै इति ॥ व्याह(हृ)ति: व्याहरणरूपा । व्याहृत्य इति ॥ सन्धिकालोपास्या । सन्ध्यायै इति ॥
For Private and Personal Use Only