SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 ललितासहस्रनामस्तोत्रम् सर्वोदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी। सर्वैः पायसादिभिर्हरिद्रान्नान्तैरविशेषादन्यविधैरप्योदनैः प्रीतं तुष्टं चित्तं यस्याः । याकिन्याख्याया अम्बायाः स्वरूपमस्याः । एवं योगिनीस्वरूपतया वर्णयित्वा प्रकारान्तरैरपि वर्णयितुमारभते स्वाहा स्वधा मतिर्मेधा श्रुतिस्मृतिरनुत्तमा ॥ १६१ ॥ स्वाहा स्वधेत्यादिना । 'स्वाहा देवहविर्दाने श्रौषट्वौषड्वषट्स्वधेति कोशादुद्देश्यकद्रव्यत्यागवचनौ स्वाहास्वधाशब्दौ । तदर्थरूपापि देव्येव । तदुक्तं मार्कण्डेयपुराणे 'सोमसंस्था हविःसंस्थाः पाकसंस्थाश्च सप्त याः। तास्त्वदुच्चारणादेवि क्रियन्ते ब्रह्मवादिभिः॥ इति । अन्यत्रापि यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि । स्वाहासि वै पितृगणस्य च तृप्तिहेतु रुच्चार्यसे त्वमत एव जनैः स्वधा च ॥ अस्मिन्पक्षेऽनयोरव्ययत्वात् 'स्वाहानमः, स्वधानम' इति प्रयोगः । तन्निरुक्तिः प्रपञ्चसारे 'स्वेति स्वर्ग स्वेति चात्मा प्रदिष्टो हेत्याहेती हेति विद्याद्गतिं च । स्वर्गात्मा च स्वात्मना सामशाखा वह्वेर्जाया हूयते यत्र सर्वम् ॥' इति । 'सैव ते वागित्यब्रवीदिति तैत्तरीयश्रुतौ स्वाहापदस्य स्वीया वागित्यर्थ उक्तः । सामब्राह्मणे स्वाहा कत्यक्षरेत्यादिप्रश्नात्तदुत्तराणि च श्रूयन्ते । एतेषु निर्वचनेषु पृषोदरादिप्रवेश एव गतिः । एवं यास्कस्य निरुक्तावपि सु आहेति स्वमाहेति वेत्यादौ बोध्यम् । अन्ये त्वाहुः । सुष्ठु आहूयतेऽनयेति व्युत्पत्तिः । 'अन्येभ्यो दृश्यत' इति डप्रत्ययः । स्वान् स्वकीयान् आजिहीते गच्छति स्वीयत्वेन सम्यग्जानातीति वा ___ सर्वे: पायसादिभिरुक्तैरोदनैः प्रीतं सन्तुष्टं चित्तं यस्याः सा । चित्तायै इति ॥ याकिन्यम्बायाः स्वरूपमस्याः । स्वरूपिण्यै इति ॥ दैवपित्रुद्देश्येकद्रव्यत्यागार्थको स्वाहास्वधाशब्दौ । तादृशार्थरूपत्वाद्देव्यास्तद्वाच्यम्, तयोरव्ययत्वात्स्वाहा स्वधा इत्येव चतुर्थ्यन्तम् । स्वाहा इति ॥ स्वधा इति ॥ अमितिरविद्या तद्रूपा । अमत्यै इति । मेधा धारणवती बुद्धिः, तद्रूपा । मेधायै इति ॥ श्रुतिः श्रुतिरूपा । श्रुत्यै इति ॥ स्मृतिः स्मृतिरूपा । स्मृत्यै इति ॥ न उत्तमं वस्तु यस्याः सकाशात्सा । उत्तमायै इति ॥ १६१ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy