SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 195 सौभाग्यभास्कर-बालातपासहितम् स्वाहा । सुष्ठ आं पितामहं जिहीत इति वा । इयञ्च वह्निमूर्तेः शिवस्य भार्या स्कन्दमाता । तदुक्तं लिङ्गपुराणे 'स्वाहा वह्नयात्मनस्तस्य प्रोक्ता पशुपतेः प्रिया। षण्मुखो भगवान् देवो बुधैः पुत्र उदाहृतः॥ इति । वायवीयेऽपि 'नाम्ना पशुपतेया तु तनुरग्निर्विजैः स्मृता । तस्य पत्नी स्मृता स्वाहा स्कन्दश्चापि सुतः स्मृतः॥ इति । एषा च माहेश्वरपीठाधिष्ठात्री | 'स्वाहा माहेश्वरे पुर' इति पापात् । सुष्ठु आधीयतेऽनयेति वा । सुष्ठु अं विष्णुं स्वान्वा दधाति पोषयतीति स्वधा । अस्मिन्पक्षे 'स्वाहायै नमः, स्वधायै नम' इति प्रयोगः । 'यन्न व्येति तदव्यय मिति आथर्वणश्रुतौ न व्येतीत्यस्य लिङ्गसंख्याकारकरूपान् सत्त्वधर्मान् गृह्णातीति व्याख्यानेन हविर्दानेऽथर्व एव तयोरसत्वार्थकत्वात् । अमतिरिति त्र्यक्षरं नाम । अविद्येत्यर्थः । नोऽल्पार्थकत्वमाश्रित्य वृत्त्यात्मकज्ञानरूपेति वा । वैदिकनिघण्टुगतोऽयममितिशब्दः स्वात्मविज्ञानपरत्वेन नैरुक्ते दुर्गभट्टेन व्याख्यातः । तत्रैव स्थलान्तरे रूपपरत्वेनोक्तः । यद्वा पूर्वोक्ते सृष्टिक्रमे प्राथमिकी सृष्टिरबुद्धिपूर्वा तद्रूपा वा । क्रमप्राप्तत्वाद्बुद्धिपूर्वकसृष्टिरूपापि देव्येवेत्याह । मेधा 'मेधासि देवि विदिताखिलशास्त्रसारे'ति च । 'या देवी सर्वभूतेषू मेधारूपेण संस्थितेति वचनात् । 'धीर्धारणावती मेधे'त्याग्निपुराणवचनाच्च बुद्धिविशेषरूपा वा । 'मेधा काश्मीरमण्डल' इति पद्मपुराणोक्तदेवीरूपा वा । वेदा मन्वादिस्मृतयश्चैतद्रूपा एवेत्याह श्रुतिः । स्मृतिः - 'ऋचो यजूंषि सामानि तथैवाथर्वणानि च । ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यय॥ इति कौर्मे । श्रवणस्मरणात्मकज्ञानरूपा वा । वायुपुराणे तु 'वर्तमानान्यतीतानि तथैवानागतान्यपि। स्मरते सर्वकार्याणि तेनासौ स्मृतिरुच्यते ॥' इत्युक्तम् । देवीपुराणे तु- 'स्मृतिः संस्मरणादेवी ति । यदपेक्षयोत्तममन्यद्वस्तु नास्ति सानुत्तमा । 'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुतेः । 'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्य' इति स्मृतेश्च । देवीभागवते तृतीयस्कन्धेऽपि 'रुद्रहीनं विष्णुहीनं न वदन्ति जनास्तथा। शक्तिहीनं यथा सर्वे प्रवदन्ति नराधमम् ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy