________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
196
ललितासहस्रनामस्तोत्रम् इति । न नुत्ता परप्रेरिता मा बुद्धिरैश्वर्यं वा यस्या इति वा । स्वतन्त्रबुद्धिः सहजैश्वर्या चेति यावत् ॥ १६१ ॥
___ पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना। पुण्या पुण्यप्रदा कीर्तिर्यस्याः । पुण्यैः प्राक्तनैर्लभ्या । उक्तञ्च देवीभागवते तृतीयस्कन्धे
'पश्यन्ति पुण्यपुजा ये ये वेदान्तास्तपस्विनः ।
रागिणो नैव पश्यन्ति देवी भगवतीं शिवाम् ॥' इति । पुण्ये विहितकर्मरूपे श्रवणकीर्तने यस्याः । षष्ठ्यर्थश्चरित्रद्वारकः सम्बन्धः ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ॥ १६२ ॥ पुलोमतो जातया इन्द्राण्यार्चिता । तथा च देवीभागवते षष्ठस्कन्धे कथा स्मर्यते । नहुषे स्वाराज्यं शासति शक्रप्राप्त्यर्थमिन्द्राण्या भगवत्याराधितेति
'इत्युक्ता सा तदा तेन शक्रपत्नी सुमानसा । जग्राह मन्त्रं विधिवगुरोर्देव्याः सुसाधनम् ॥ विद्यां प्राप्य गुरोर्देवी देवीं त्रिपुरसुन्दरीम्।
सम्यगाराधयामास बलिपुष्पार्चनैः शुभैः ॥' इत्यादि । बन्धमाविद्यकं मोचयति । कारागृहादपि मोचयति । तदुक्तं हरिवंशे अनिरुद्धेन
'एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि शाङ्करि । त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ॥ अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे। सर्वेषामेव बन्धानां मोक्षाणां कर्तुमर्हसि ॥
इत्यारभ्य
'एवं स्तुता तदा देवी दुर्गा दुर्गपराक्रमा। बद्धं बाणपुरे वीरमनिरुद्धं व्यमोचयत् ॥
पुण्या पुण्यप्रदा कीर्तिर्यस्याः सा । कीत्यॆ इति ॥ पुण्यैः सुकृतैर्लभ्या प्राप्या । लभ्यायै इति ॥ पुण्यं पुण्यप्रदं नामादीनां श्रवणं कीर्तनं यस्याः सा । कीर्तनायै इति ॥
पुलोमजा इन्द्राणी तया अर्चिता । अर्चितायै इति ॥ बन्धं आणवादिरूपं मोचयतीति सा | मोचिन्यै इगि ॥ बन्धुराः उन्नतानता अलका: चूर्णकुन्तला: यस्याः सा । अलकायै इति ॥ १६२ ॥
For Private and Personal Use Only