SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 ललितासहस्रनामस्तोत्रम् इति विश्वः । अत एव स्व आत्मीयो भावोऽवस्थानं यस्यां सा च सा मधुरापुरी चेति वा । मीनाक्षीनिवासशालिहालास्यक्षेत्र[रूपेति ]निवासेति यावत् । यद्वा स्वस्यात्मनो भायां प्रतिभायां येऽवमाः प्रथमगणनीयाः । आत्मज्ञोत्तमा इति यावत् । तेषां धुरेव धुरा । धूरिति हलन्ताद्भागुरिमतेन टाप् । रथस्य धूर्यथा सर्वोत्तममङ्गं तद्वदियमात्मज्ञानवतां निर्वाहिकेत्यर्थः । न चावमपदस्य निकृष्टपरत्वमेवेति भ्रमितव्यम् । अवमोत्तमपदयोः प्रथमचरमपरत्वेन प्रयोगदर्शनात् । 'अग्निरग्रे प्रथमो देवतानां संयातानामुत्तमो विष्णुरासी'दित्याग्नावैष्णवेष्टियाज्यानुवाक्यामन्त्रस्य सर्वदेवताप्रथमचरमभूतयोरग्निविष्ण्वोर्ग्रहणे प्रत्याहारन्यायेन मध्यस्थानामखिलदेवतानां ग्रहणं दीक्षणीयेष्टौ सिद्ध्यतीति प्रतिपादनपरस्य व्याख्यारूपे 'अग्निर्वे देवानामवमो विष्णुः परम' इति बढचब्राह्मणे प्रथमपदस्यावमपदेन व्याख्यानदर्शनेन तयोः पर्यायत्वसिद्धेः । स्वभामात्प्रज्ञानं ये वमन्ति सृजन्ति साधयन्ति तेषु धूरुत्तमेति वा । तेन 'न निर्धारण इति षष्ठीसमासनिषेधस्य न विरोधः । पुरुषोत्तम इत्यत्रेव सप्तमीसमासरवीकारात् । शोभना अभावाः स्वभावाः । अभावेषु शोभनत्वविशेषणात्तत्प्रतियोगिनां भावानामशोभनत्वमुक्तं भवति । तेन रागद्वेषवैषम्यनैघृण्यादिप्रयोगिकैरभावैर्मधुरेति वा । स्वेषु आत्मीयेषु भक्तेषु भावेन अवस्थानेन मधुरा वा । स्वेषां भावेन भक्त्या मधु सत्फलं रातीति वा । 'चरन्वै मधु विन्दती ति श्रुतौ तथैव मधुपदस्य व्याख्यानदर्शनात् । एवमभिप्रायावतारयोरपि भावपदार्था यथासम्भवं योजनीया: । धीरा पण्डिता । धैर्यवती वा । धियमद्वैतबुद्धिं राति ददातीति वा । 'ईश्वरानुग्रहादेव पुंसामद्वैतवासनेति स्मृतेः । धीप्रदा इरा दशमीतिथिर्यस्यां वा । धीरैः पण्डितैः समर्चिता । 'तं धीरासः कवय उन्नयन्तीति श्रुतेः । अत एव कल्याणचरणैः स्वीयं धैर्य प्रकटीकृतम् 'पातय वा पाताले स्थापय वा निखिललोकसाम्राज्ये । ___ मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ इति । धीसंज्ञं ज्ञानाभिन्नं रसमानन्दमुद्दिश्यार्चिता वा ॥ २२० ॥ चैतन्यार्थ्यसमाराध्या चैतन्यकुसुमप्रिया । चैतन्यं चिद्रूपम् 'आत्मचैतन्यमात्मेति शिवसूत्रात् तदेवाय॑ पूजायोग्यं जलादि तेन सम्यगाराध्या । निराधाराख्यायाः पूजायाश्चिदभेदभावनारूपत्वात् 'ज्ञानमय॑ मिति भावनोपनिषच्छुतेः । उक्तञ्च स्कान्दे 'स्वानुभूत्या स्वयं साक्षात्स्वात्मभूतां महेश्वरीम् । पूजयेदादरेणैव पूजा सा पुरुषार्थदा ॥ चैतन्यमयैरयैः योगिचित्तवृत्तिरूपैः पूजोपकरणैः सम्यगाराध्या । आराध्यायै इति ॥ चैतन्यकुसुमं चिद्रूपं प्रियं यस्याः सा । प्रियायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy