SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सौभाग्यभास्कर- बालातपासहितम् दुर्लभा दुर्गमा दुर्गा दु:खहन्त्री सुखप्रदा ॥ १०१ ॥ दुर्लभा योगिनामप्यसाध्यत्वात् । अतएव दुर्गमा अधिगन्तुमशक्यत्वात् । अदुर्गमेति वा छेदः । न विद्यते दुर्गमो यस्या इति तदर्थः । दुर्गमाख्यदैत्यवधप्रयोजिकेति यावत् । अत एव दुर्गा । तदुक्तं मार्कण्डेयपुराणे पाञ्चरात्रे लक्ष्मीतन्त्रे च भगवत्यैव 'तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् । दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ॥' 'सुबलादिभये दुर्गे तारिता रिपुसङ्कटे । देवाः शक्रादयो येन तेन दुर्गा प्रकीर्तिता ॥ Acharya Shri Kailassagarsuri Gyanmandir इति । काशीखण्डेऽपि 'दुर्गा नाम महादैत्य' इत्यादिरध्यायः सर्वोऽप्येतत्पर एव । इयं च भीमरथीतीरे सन्नतिक्षेत्रवासिनी । दुर्गापदनिरुक्तिर्देवीपुराणेऽपि 101 इति । इयञ्च वाराणस्यां सुबाहुनाम्ने राज्ञे वरदानेन तेन प्रार्थिता सती देव्यनेन नाम्ना प्रसिद्धा सती स्थिता । तदुक्तं देवीभागवते तस्मै वरदानोत्तरं तत्प्रार्थनाप्रकरणे'नगरेऽत्र त्वया मातः स्थातव्यं सर्वदा शिवे । दुर्गादिवीति नाम्ना वै त्वं शक्तिरिह संस्थिता ॥' इति । दोषै रागद्वेषादिभिर्वर्जिता । इति । नववर्षा कन्यापि दुर्गेत्युच्यते । तदप्युक्तं तत्रैव - नववर्षा भवेदुर्गे ति तेन तद्रूपा वेत्यर्थः । दुःखस्य सांसारिकस्य हन्त्री । 'तदत्यन्तविमोकोऽपवर्ग' इति गौतमसूत्रात् । 'दुःखेनात्यन्तविमुक्तश्चरति इति श्रुतेश्च । सुखान्यैहिकामुष्मिककैवल्यरूपाणि प्रकर्षेण दत्ते सुखप्रदा । 'रस् ह्येवायं लब्ध्वानन्दी भवति' इति श्रुतेः । एतस्य विस्तरः पाद्ये पुष्करखण्डे चरमभागे षड्भिरध्यायैर्द्रष्टव्यः ॥ १०१ ॥ दुष्टदूरा दुराचारशमनी दोषवर्जिता । दुष्टानां दोषवतां दूरा अप्राप्या । न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं शिवामिति देवीभागवतात् । दुराचारं शास्त्रविरुद्धाचारं शमयतीति तथा । वक्ष्यति च पुरस्तात् । 'नित्यकर्माननुष्ठानान्निषिद्धकरण । यत्पापं जायते पुंसां तत्सर्वं नश्यति द्रुतम् ॥' दुर्लभा बाह्यप्रयत्नैरसाध्यत्वात् । दुर्लभायै इति ॥ बाह्यज्ञानैरधिगन्तुमशक्यत्वा [द्] दुर्गमा । दुर्गायै इति ॥ दुर्गासुरनाशिनी । दुर्गायै इति ॥ भक्तानां दुःखहन्त्री । हन्त्र्यै इति ॥ सुखं भक्तानां प्रकर्षेण ददातीति सा । प्रदायै इति ॥ १०१ ॥ For Private and Personal Use Only दुष्टानां दूरा अप्राप्या । दूरायै इति ॥ सेवकानां दुराचारं शमयतीति सा । शमन्यै इति || दो रागादिभिर्वर्जिता । वर्जितायै इति ॥
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy