________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100
ललितासहस्रनामस्तोत्रम् तत्वात् नेदं रजतमिति ज्ञानेन रजतबाधेऽपीदं पदार्थस्येव बाधाभावान्निराबाधा । अन्योऽन्याभावस्य प्रतियोगित्वसम्बन्धेनानुयोगित्वसम्बन्धेन चाभावान्निर्भेदा । तदुक्तं कौर्मे
'त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वभेदविनाशिनी ॥' इति । तत्रैव स्थलान्तरे
'शक्तिशक्तिमतोर्भेदं वदन्त्यपरमार्थतः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ इति । भेदज्ञानं भेदमेव वा व्यावहारिकं तत्त्वज्ञानेन नाशयतीति तथा ।
निर्माशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ १०० ॥ ___ नाशोऽन्तस्तदभावान्निर्माशा | 'सत्यं ज्ञानमनन्त मिति श्रुतेः । भक्तानां मृत्यु मथ्नातीति तथा । 'अथ कस्मादुच्यते मामृतादित्यमृतत्वं प्राप्नोतीत्यक्षयत्वं प्राप्नोति नित्यन्तं प्राप्नोति स्वयं रुद्रो भवतीति पुरोपनिषदुक्तेः । विहितनिषिद्धरूपक्रियाराहित्यान्निष्क्रिया । 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति श्रुतेः । यद्वा क्रियान्वयमन्तरेणैव कादिकारकभावमापन्ना । तदुक्तं विष्णुपुराणे
'यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥ इति । निर्गतः परिग्रहो यस्या: 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोरिति मेदिनी ॥ १० ॥
निस्तुला नीलचिकुरा निरपाया निरत्यया । उपमाभावान्निस्तुला हेतुदृष्टान्तवर्जित मिति त्रिपुरोपनिषत् | नीलाश्चिकुराः कुन्तला यस्याः । अपायोऽत्ययो नाशस्तद्रहिता । 'अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयो रिति विश्वकोशानुसारेणातिक्रमादिरहिता निरत्यया ।
निर्गत: नाशः यस्याः सा । नाशायै इति ॥ भक्तानां मृत्युं मनातीति सा | मथन्यै इति ॥ विही(हि)त निषिद्धादि क्रियाभ्यो निर्गता | क्रियायै इति ॥ निर्गतः परिग्रह: स्वीकारो यस्याः सा । आप्तकामत्वात् । परिग्रहायै इति ॥ १०० ॥
निर्गता तुला उपमा यस्याः सा । तुलायै इति ॥ नीलाश्चिकुराः कुन्तलाः यस्याः सा । चिकुरायै इति ॥ निर्गत: अपायः विश्लेष: व्यापकत्वात् यस्याः सा । अर्प(पा)यायै इति ॥ निर्गत अत्ययः दण्डः सर्वेश्वरत्वात् यस्याः सा । अत्ययायै इति ।
For Private and Personal Use Only