SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 ललितासहस्रनामस्तोत्रम् तत्वात् नेदं रजतमिति ज्ञानेन रजतबाधेऽपीदं पदार्थस्येव बाधाभावान्निराबाधा । अन्योऽन्याभावस्य प्रतियोगित्वसम्बन्धेनानुयोगित्वसम्बन्धेन चाभावान्निर्भेदा । तदुक्तं कौर्मे 'त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी । सर्वभेदविनिर्मुक्ता सर्वभेदविनाशिनी ॥' इति । तत्रैव स्थलान्तरे 'शक्तिशक्तिमतोर्भेदं वदन्त्यपरमार्थतः । अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ इति । भेदज्ञानं भेदमेव वा व्यावहारिकं तत्त्वज्ञानेन नाशयतीति तथा । निर्माशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ १०० ॥ ___ नाशोऽन्तस्तदभावान्निर्माशा | 'सत्यं ज्ञानमनन्त मिति श्रुतेः । भक्तानां मृत्यु मथ्नातीति तथा । 'अथ कस्मादुच्यते मामृतादित्यमृतत्वं प्राप्नोतीत्यक्षयत्वं प्राप्नोति नित्यन्तं प्राप्नोति स्वयं रुद्रो भवतीति पुरोपनिषदुक्तेः । विहितनिषिद्धरूपक्रियाराहित्यान्निष्क्रिया । 'अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः' इति श्रुतेः । यद्वा क्रियान्वयमन्तरेणैव कादिकारकभावमापन्ना । तदुक्तं विष्णुपुराणे 'यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते । मनसो नोपकर्तृत्वात्तथाऽसौ परमेश्वरः ॥ इति । निर्गतः परिग्रहो यस्या: 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोरिति मेदिनी ॥ १० ॥ निस्तुला नीलचिकुरा निरपाया निरत्यया । उपमाभावान्निस्तुला हेतुदृष्टान्तवर्जित मिति त्रिपुरोपनिषत् | नीलाश्चिकुराः कुन्तला यस्याः । अपायोऽत्ययो नाशस्तद्रहिता । 'अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्रयो रिति विश्वकोशानुसारेणातिक्रमादिरहिता निरत्यया । निर्गत: नाशः यस्याः सा । नाशायै इति ॥ भक्तानां मृत्युं मनातीति सा | मथन्यै इति ॥ विही(हि)त निषिद्धादि क्रियाभ्यो निर्गता | क्रियायै इति ॥ निर्गतः परिग्रह: स्वीकारो यस्याः सा । आप्तकामत्वात् । परिग्रहायै इति ॥ १०० ॥ निर्गता तुला उपमा यस्याः सा । तुलायै इति ॥ नीलाश्चिकुराः कुन्तलाः यस्याः सा । चिकुरायै इति ॥ निर्गत: अपायः विश्लेष: व्यापकत्वात् यस्याः सा । अर्प(पा)यायै इति ॥ निर्गत अत्ययः दण्डः सर्वेश्वरत्वात् यस्याः सा । अत्ययायै इति । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy