________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
218
ललितासहस्रनामस्तोत्रम् यत्प्रसादात्सेत्यर्थः । सिन्दूरस्य रक्तचूर्णस्य गोरोचनाया वा तिलकेन चित्रकेणाञ्चिता युक्ता | तिलकालकपरो वा तिलकशब्दः । तत्पक्षे सिन्दूरतिलकाभ्यामिति विग्रहः । 'सिन्दूरं रोचनारक्तचूर्णधातकिकासु चेति रभसः । 'तिलकं चित्रके प्राहुर्ललामे तिलकालके - इति विश्वः । नागैः स्त्रीभिश्च परिवृतेति वा । सिन्दूरतिलके नागे सिन्दूरतिलका स्त्रिया मिति विश्वः । 'सिन्दूरतिलको हस्ती सिन्दूरतिलकाङ्गनेति हेमचन्द्रः । गजगामिनी वा । स्त्रीभिः पूजितेति वा । 'अञ्चु गतिपूजनयो रिति धातुपाठात् । तथा च विष्णुभागवते दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा नन्दव्रजकुमारिका उपक्रम्य,
'कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥
इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः । इत्यादि । रुक्मिण्या अपि उद्वाहप्रकरणे कृष्णागमनविलम्बोत्तरं वचनम्
'दुर्भगाया हि मेधाता नानुकूलो महेश्वरः।
देवी च विमुखा गौरी रुद्राणी गिरिजा सती ॥ इत्याद्युक्त्वा,
'कन्या चान्तःपुरात्यागाद्भटैर्गुप्ताम्बिकालयम् ।
पद्भ्यां विनिर्ययौ द्रष्टुं भवानीपादपल्लवम् ॥ इत्यादिना तदर्चनान्मनोरथसिद्धयादिकं वर्णितम् ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १७७ ।।
उकार: शिववाचकस्तस्य मा लक्ष्मीः । उ परशिवं माति परिच्छिनत्तीति वा । अतसीकुसुमसङ्काशत्वादभेदोपचारादुमा वा । हरिद्रावर्णवत्त्वादप्येवं वा । कीर्तिकान्तिस्वरूपत्वाद्वा । 'या देवी सर्वभूतेषु कान्तिरूपेणे'त्यादिवचनात् । 'उमातसीहेमवतीहरिद्राकीर्तिकान्तिष्वि' इति विश्वः । उइत्यामन्त्रणे । मेति निषेधे । बाल्ये तपस्यन्ती भगवती मात्रामन्त्र्य निषिद्धेत्युमा वा । तदुक्तं कालिकापुराणे
'यतो निरस्ता तपसे वनं गन्तुं तु मेनया । उमेति तेन सोमेति नाम प्राप तदा सती ॥
उं परशिवं माति परिच्छिनतीति सा | उमायै इति ॥ शैलेन्द्रस्य हिमवतः तनया । तनयायै इति ॥ गौरी गौरवर्णत्वात् । गौर्ये इति ॥ गन्धर्वैः सेविता । सेवितायै इति ॥ १७७ ॥
For Private and Personal Use Only