________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
203 रूपमस्या इति । अथवा वर्णा एव रूपा निरूपका वाचका यस्याः । तदुक्तं यज्ञवैभवखण्डे
'यथा परतरः शम्भुर्द्विधा शक्तिशिवात्मना । तथैव मातृकादेवी द्विधाभूता सती स्वयम् ॥ एकाकारेण शक्तेस्तु वाचिका चेतरेण तु ।
शिवस्य वाचिका साक्षाद्विद्येयं पदगामिनी ॥ इति । अकारादयः श्रीकण्ठादिवाचकाः पूर्णोदर्यादिवाचकाश्चेत्यस्यार्थ उक्तस्तट्टीकायाम् | अक्षमालास्वरूपिणीति वा । उक्तञ्च ज्ञानार्णवे
'अकारः प्रथमो देवी क्षकारोन्त्यस्ततः परम् । अक्षमालेति विख्याता मातृकावर्णरूपिणी ॥
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते । इति । मातृकावर्णान् रूपयति जनयतीति वा । अनुत्तराख्यशिवस्येच्छाशक्त्या योगादिक्रमेण वर्णोत्पत्तिप्रकार: सौभाग्यसुधोदये द्रष्टव्यः । मातृकावर्णानामेव श्रीचक्रात्मकत्वं मातृकाविवेके षष्ठे पटले विस्तरेण प्रतिपादितम् । अत एव सनन्दनसंहितायां मातृकाचक्रयोरैक्यविभावनं कैलासप्रस्तार इति व्यवहृतं तादृशरूपवतीति वा । प्रचण्डाज्ञेति वक्ष्यमाणनाम्नोरन्ययोर्वैक्यमुरीकृत्य 'स्कन्दोत्पादेन मातृके ति देवीपुराणे निरुक्तदर्शनाच्च मातृकेत्यवर्णरूपिणीति च नामद्वयं सुवचम् ॥ १६७ ॥
महाकैलासनिलया मृणालमृदुदोलता। महाकैलासो नाम कैलासादतीव परतो लोकः परमशिवावासस्थानत्वेन शिवपुराणादौ प्रसिद्धः । पूर्वनामोक्ताभेदभावनाविशेषो कैलासः । 'एतत्कैलाससंज्ञं -पदमकलपदं बिन्दुरूपी स्वरूपी यत्रास्ते देवदेव' इत्यादित्रिपुरासारोक्तेर्ब्रह्मरन्ध्रस्थसहस्रारमेव वा कैलासः । सर्वाशन्यादितादात्म्यनित्यातादात्म्याख्यप्रस्तारान्तरापेक्षयोत्तमत्वान्महान् । स एव निलयो यस्याः। मृणालं बिसतन्तुः तद्वन्मृद्ध्यो दोलता यस्याः |
____महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥ १६८॥ पूज्यत्वान्महनीया । दयैव मूर्तिः स्वरूपं यस्याः । महाकैलासाधिपत्यं महासाम्राज्य तच्छालिनी ॥ १६८॥
महाकैलासः परशिवस्थानं स निलयो यस्याः सा | निलयायै इति ॥ मृणालं विसं तद्वत् मृदयः दोर्लता भुजलता यस्याः सा । लतायै इति ||
महनीया सर्वपूज्या । महनीयायै इति ॥ दयैव मूर्तिः शरीरं यस्याः सा । मूत्य इति ॥ महासाम्राज्यमखिलजगदैश्वर्यं तच्छालिनी तद्वती । शालिन्यै इति ॥ १६८ ॥
For Private and Personal Use Only