________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
104
ललितासहस्रनामस्तोत्रम् इति । एतदेवावयुत्यानुवदति त्रिभिः । सर्वे सप्तकोटिसंख्यामन्त्रा: स्वरूपमस्याः । श्रूयते च सुन्दरीतापिनीये-'पूर्वोत्तराभ्यां विद्याया अनेकाः परिक्लुप्ता' इति । स्पष्टतरं च गौडपादैः-'विद्यायाः पूर्वोत्तराभ्यामनेका जाता' इत्यादिभिः सप्तभिः सूत्रैः सर्वमन्त्रात्मकत्वं वर्णितं तद्भाष्ये च प्रपञ्चितम् । तत्रैव 'तथा यत्रतत्राणीति सूत्रे वर्णित प्रमेयमाह || १०३ ॥
सर्वयन्तात्मिका सर्वतन्त्ररूपा मनोन्मनी । सर्वेषां घटार्गलादीनां यन्त्राणामात्मस्वरूपमेवात्मिका । प्रत्ययस्था दितीत्वम् । वामकेश्वरादिसर्वतन्त्राण्येव रूपं शरीरमस्याः । सर्वतन्त्रैर्निरूप्या वा । तदुक्तम् --
'बहुधाऽप्यागमैर्भिन्नाः पन्थान: सिछिदेतवः ।
त्वय्येव निपतन्त्येते स्रोतस्विन्य इवार्णवः ॥ इति । शरीरपक्षेऽपि कामिकागमे--
कामिकं पादकमलं योगजं गुल्फयोर्युगम् । पादद्वयाङ्गलीरूपे
कारणप्रसृताह्वये ॥ अजिता जानुनोयुग्मं दीप्तमूरुद्वयं विभोः । पृष्ठभागेंऽशुमानस्य नाभिः श्रीसुप्रभेदकम् ॥ विजयं जठरं प्राहुिनि:श्वासं हृदयात्मकम् । स्वायम्भुवं स्तनद्वन्द्वमनलं लोचनत्रयम् ॥ वीरागमः कण्ठदेशो रुरुतन्त्रं श्रुतिद्वयम् । मकुटं मुकुटं तन्त्रं बाहवो विमलागमाः ॥ चन्द्रज्ञानमुरः प्रोक्तं बिम्बं वदनपङ्कजम् । प्रोद्गीततन्त्रं रसना ललितं गण्डयोयुगम् ॥ सिद्ध ललाटफलकं सन्तानं कुण्डलद्यम् । किरणं रत्नभूषा स्याद्वातुलं वसनात्मकम् ॥ अङ्गोपाङ्गानि रोमाणि तन्त्राण्यन्यानि कृत्स्नशः। एवं तत्त्वात्मकं रूपं महादेव्या विचिन्तयेत् ॥'
सर्वेषां पूज्यानां धार्याणां च यन्त्राणां आत्मस्वरूपं इति सा । आत्मिकायै इति ॥ सर्वाणि तन्त्राणि चतुःषष्ट्यादिभेदभिन्नानि रूपं यस्याः सा | रूपायै इति ।। योगिनः विषयासक्तिराहित्येन हृदि निरुद्ध मनोन्मनीत्युच्यतो तस्य परमपुरूषार्थसाधकत्वेनात्मशक्तिभूतत्वादियमेव तद्रूपा । उन्मन्यै इति ॥
For Private and Personal Use Only