________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयशतकं नाम चतुर्थी मरीच्याख्या कला
-सद्गतिप्रदा। स्वर्गादिमोक्षान्ताः सद्गतीः सतो ब्रह्मणोऽवगतिं ज्ञानं वा सतां गतिर्वा प्रददातीति तथा । 'गतिस्त्वं मतिस्त्वं त्वमेका भवानी'त्य भियुक्तोक्तेः । पाये
'त्रिकालं पूजयेद्यस्तु चतुर्दश्यां नराधिप ।
स गच्छति परं स्थानं यत्र देवी व्यवस्थिता ॥ इत्यारभ्य
'दुर्गापूजोपकरणं स्वल्पं वा यदि वा बहु ।
कृत्वा वित्तानुसारेण रुद्रलोके महीयते ॥ इत्यन्तैश्चतुर्भिरध्यायैः प्रत्युपचारं गुणकामविधिभिः क्रमेण समस्तलोकगतिप्रतिपादकानि वचनानीहोपष्टम्भकत्वेन योजनीयानि ।।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ १०३ ॥ अतएव सर्वस्वामित्वात्सर्वेश्वरी । असंकुचितस्वामित्वमभेदं विना न निर्वहतीत्याह । सर्वमयी क्षित्यादिशिवान्ततत्त्वाभिन्ना | तदुक्तं कामिके
'चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयम् । भुवनाध्वा स सञ्चिन्त्यो रोमवृन्दात्मनो विभोः ॥ पञ्चाशद्वर्णरूपेण स्तुवन्वर्णाध्वकल्पना । असौ त्वगात्मनाऽचिन्त्यो देवदेवस्य शूलिनः ॥ सप्तकोटिमहामन्त्रैर्मूलविद्यासमुद्भवैः मन्त्राध्वा सन्धिरात्माऽसौ विचिन्त्यः पार्वतीपतेः ॥ अनेकभेदसंभिन्ना मन्त्राणां पदसंहतिः । पदाध्वेत्युच्यते सोम्या शिरामांसतया स्थितः॥ पृथिव्यादीनि षड्विंशत्तत्त्वान्यागमवेदिभिः । तत्त्वाध्वेत्युदितान्येष शुक्लमज्जास्थिरूपधृक् ॥
सती उत्तमा या सालोक्यादिगतिः तां प्रकर्षेण भक्तेभ्यो ददातीति सा | प्रदायै इति ॥ ___ सर्वेषां पिपिलिकादिब्रह्मान्तानां ईश्वरी स्वामिनी । ईश्वर्यै इति ॥ सर्वं क्षित्यादिशिवान्ततत्त्वं तन्मयी तदभिन्ना | मय्यै इति ॥ सर्वेषा मन्त्राणां स्वरूपं अस्याः सा । स्वरूपिण्यै इति ॥ १०३ ॥
For Private and Personal Use Only