________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
81
सौभाग्यभास्कर-बालातपासहितम्
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी। मूलाधाराख्यं चतुर्दलं पद्मं तत्कर्णिकायां मध्ये बिन्दौ कुलकुण्डनामके मुखमाच्छाद्य कुण्डलिनी तत्र सर्वदैव सुप्ता तिष्ठति । अतएवैतदाधारत्वात्सुषुम्णामूलत्वाच्च मूलाधार इत्युच्यते । स एवैको मुख्यो निलयो वासस्थानं यस्याः । षट्चक्रेषु प्रतिचक्रमाद्यन्तयोर्कीद्वौ ग्रन्थी । तत्र ब्रह्मग्रन्थिद्वयं स्वाधिष्ठानीयं विशेषेण भिनत्तीति तथा ॥
इति श्रीभासुरानन्दकृते सौभाग्यभास्करे । आद्येन शतकेनाभूद्विया तापिनी कला ॥ १०० ॥
इति श्रीमत्पदवाक्येत्यादिभास्कररायकृते ललितासहस्रनाम परिभाषाभाष्ये
प्रथमशतकं नाम द्वितीया कला ॥२॥
मूलाधारः गुदोघे लिङ्गाधः विद्यमानं चतुर्दलं कमलं सुषुम्णाया मूले आधारभूतत्वात् मूलाधार इत्युच्यते । स एकः मुख्यो निलयो यस्याः सा | निलयायै इति ॥ षट्सु चक्रेषु आद्यन्तयोझै ग्रन्थी सुषुम्णामार्गनिरोधकौ । तत्रस्याधिष्ठानमणिपूरानाहताख्यानि त्रीणि चक्राणि ब्रह्मविष्णुरुद्राणां स्थानानि । तत्मीपे विद्यमानो ग्रन्थिरपि ब्रह्मग्रन्थीत्यादि तत्तन्नाम्नोच्यते । मूलाधारे प्रसुप्तसर्पा कुण्डलिनी योगिभिरुत्थापिता झटिति ग्रन्थी निर्भिद्य सुषुम्णामार्गेण ब्रह्मरन्धस्थचन्द्रमण्डलं प्रविश्य तच्चन्द्रमण्डलगलदमृतधाराभिर्देहमाप्लावयतीत्यागमप्रसिद्धम् । तदेतदाह ब्रह्मग्रन्थीत्यादि । ब्रह्मसंज्ञकं ग्रन्थिं विशेषेण भिनत्तीति सा । भेदिन्यै इति ||
For Private and Personal Use Only