SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 90 ललितासहस्रनामस्तोत्रम् इति भक्तेरुक्तलक्षणाया वश्या पराधीना । भक्त्या वश्येति वा । 'स्वतन्त्रापि शिवभक्तिपारतन्त्र्यत्वमश्नुष' इति वचनात् । भयानि जलस्थलादिप्रयुक्तादीनि सर्वाण्यपहन्तीति भयापहा । 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेति श्रुतेः । तथा च वायुपुराणे 'अरण्ये प्रान्तरे वापि जले वापि स्थलेऽपि वा। व्याघ्रकुम्भीरचोरेभ्यो भयस्थाने विशेषतः॥ आधिष्वपि च सर्वेषु देवीनामानि कीर्तयेत् ।' इति । शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ९३ ॥ शम्भोरियं स्त्री शाम्भवानामियं माता वा शाम्भवी । योगशास्त्रे मुद्राविशेषस्येदं नाम | तल्लक्षणं तत्रैव 'अन्तर्लक्ष्य बहिर्दृष्टिर्निमेषोन्मेषवर्जिता। एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ इति । कल्पसूत्रे तु दीक्षास्तिस्रः- शक्ती: शाम्भवी मान्त्री चेति । विभज्य तल्लक्षणान्युक्तानि देवीभागवते 'अष्टवर्षा च शाम्भवी ति कन्याविशेषस्य नामोक्तं तद्रूपा वेत्यर्थः । शारदया सरस्वत्या वाग्देवताभिश्च आराध्या, शारदे शरदृतौ वर्षादौ वा आराध्या । 'अथ शरत्समाः । संवत्सर' इत्यमरात् । 'शरत्काले महापूजा क्रियते या च वार्षिकी ति मार्कण्डेयपुराणे । वर्षस्यादौ भवा वार्षिकीत्यर्थः । 'वासन्ते नवरात्रे तु पूजयेद्रक्तदन्तिका मिति रुद्रयामलात् । शारदैर्विशारदैः पण्डितैः शालीनाख्याश्रमविशेषशीलैर्वाराध्या । 'शारदः पीतमुद्ने स्याच्छालीने प्रतिभाविनीति मेदिनी । 'अकारो वासुदेवः स्यादाकारस्तु पितामह' इत्यनेकार्थध्वनिमअर्यामभिधानात्ताभ्यामाराध्येत्यक्षरद्वयश्लेषेणार्थे सिद्धे शारदा चासावाराध्येति कर्मधारयो वा । तत्र शारदांशनिरुक्तिः कालीपुराणे 'शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः। शारदा सा समाख्याता पीठे लोके च नामतः॥ इति । क्षितिमूर्तेः परमशिवस्य शर्व इति संज्ञा । तस्य स्त्रीत्यर्थे पुंयोगलक्षणे डीष्यानुगागमः । मङ्गलस्य माता सुकेशी नाम्नीत्यर्थः । तदुक्तं लैङ्गे 'चराचराणां भूतानां धाता विश्वम्भरात्मकः । शर्व इत्युच्यते देवः सर्वशास्त्रार्थपारगैः ॥ शम्भोरिय स्त्री शाम्भवी । शाम्भव्य इति ॥ शारदया सरस्वत्या आराध्या पूज्या । आराध्यै इति । शर्वस्य परशिवस्य स्त्री शर्वाणी । शर्वाण्यै इति ॥ शर्म सुखं ददातीति सा । दायिन्यै इति ॥ ९३ ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy