________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौभाग्यभास्कर-बालातपासहितम्
91 विश्वम्भरात्मनस्तस्य शर्वस्य परमेष्ठिनः ।
सुकेशी कथ्यते पत्नी तनुजोऽङ्गारकः स्मृतः ॥ इति । वायवीयेऽपि
शर्वस्य या तृतीया तु नाम भूमितनुः स्मृता ।
पत्नी तस्य सुकेशीति पुत्रश्चाङ्गारको मतः॥ इति । शर्म सुखं दातुं शीलमस्या: 'शर्म शातसुखानि चे त्यग्निपुराणीयकोशः । 'सुखं ददाति भक्तेभ्यस्तेनैषा शर्मदायिनीति देवीभागवतात् ॥ ९३ ॥
शाङ्करी श्रीकरीकरोतीति करः । पचाद्यच् । 'कृशो हेतुताच्छील्ये त्यादिना टो वा । शं सुखस्य करः । शं करे यस्य स वा शङ्करः तस्य स्त्री शाङ्करी । तथा च कालिकापुराणे
'प्रतिसर्गादिमध्यान्तमहं शम्भुं निराकुलम् । स्त्रीरूपेणानुयास्यामि प्राप्य दक्षादहं तनुम् ॥ ततस्तु विष्णुमायां मां योगनिद्रां जगन्मयीम् ।
शाङ्करीति स्तुविष्यन्ति रुद्राणीति दिवौकसः॥ इति । करोतीति करी श्रियः करी । श्रीकरो विष्णुः । 'श्रीधरः श्रीकरः श्रीमानिति विष्णुसहस्त्रनामसु पाठात् । तस्येयं श्रीकरीति वा ॥ अथ परिभाषायां षट्चत्वारिंशन्नामानि विभजते
राजा चतुर्बलेन्द्रो भूत्वा बलिरागमान् द्विदश ।
गुणगणगौण्यं गणगोमार्गे मार्गे मृगेण भवेत् ॥ ११ ॥ चतुरित्येकस्मिन्नर्धे चतुश्चतुरक्षराणि चत्वारि नामानि द्विदश द्विसहिता दश । अर्धत्रयेणैतादृशानि नामानि द्वादश । स्पष्टमन्यत् ॥ ११ ॥
-साध्वी शरच्चन्द्रनिभानना । साध्वी पतिव्रता । 'सती साध्वी पतिव्रते'त्यमरः । कालत्रयेऽपि पत्यन्तरयोगाभावादनितरसाधारणं पातिव्रत्यम् । तदुक्तं श्रीमदाचार्यभगवत्पादैः -
'कलत्रं वैधात्रं कति कति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।
शङ्कर एव शाङ्करः तस्य स्त्री । शाङ्क] इति ॥ श्रियःकरी श्रीकरी । कर्ये इति ||
साध्वी पतिव्रता | साध्यै इति ॥ शरत्कालचन्द्रेण तुल्यम् आननं यस्याः मा । आननाय [इति] ॥
For Private and Personal Use Only