________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
117
सौभाग्यभास्कर-बालातपासहितम् तेनेष्टप्रापको धर्म आचार्यैरुपदिश्यते ।
इतरोऽनिष्टफलदस्त्वाचार्यैरुपदिश्यते ॥ इति । संवर्तस्मृतिरपि
देशे देशे य आचार: पारम्पर्यक्रमागतः ।
आम्नायैरविरुद्धश्च स धर्मः परिकीर्तितः ॥ इति । याज्ञवल्क्योऽपि
'इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ इति । जैमिनिरपि-'चोदनालक्षणोऽर्थो धर्म' इति । अत्रैवाधर्म इत्यकारप्रश्लेषण विहितनिषिद्धक्रियात्वे तल्लक्षणे ऊो । ताभ्यां विवर्जिता । तिर्यगधिकरणन्यायेन देवतानां कर्मानधिकारित्वात् । शास्त्रस्याविद्यावद्विषयत्वाद्वा । यद्वा धर्माधर्मी बन्धमोक्षो । 'धर्माधर्मस्य वाच्यस्य विषामृतमयस्य चेति नित्याहृदयश्लोके तथा व्याख्यानदर्शनात्तदुभयरहिता । तथा च त्रिपुरोपनिषदि श्रूयते
'न निरोधो न चोत्पत्तिर्न बन्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्तिरित्येषा परमार्थतः ॥ इति । अथवा धर्मशब्दो मत्वर्थलक्षणया धर्मिपरः । अधर्मशब्दो बहुव्रीहिणा धर्मपरः । धर्मिधर्मभावेन रहिता । जगता सहात्यन्ताभिन्नेत्यर्थः । धर्माधर्मशब्दौ शक्तिशिवाक्षरवाचकौ ताभ्यां विवर्जिता पञ्चदशील (ग)तेति तु रहस्यार्थः । धातूनामनेकार्थत्वाद्वर्जनमभिवृद्धिः । तच्चाक्षरद्वयं नित्याहृदये कथितम्
'मध्यप्राणप्रथारूपस्पन्दव्योम्नि स्थिता पुनः । मध्यमे मन्त्रपिण्डे तु तृतीये पिण्डके पुनः ॥
राहुकूटद्वयं स्फूर्जत्.................... इति । एतस्यार्थो गुरुमुखादवगन्तव्यो वरिवस्यारहस्ये वा सेतुबन्धे वा प्रपञ्चितोऽस्माभिरिति ततोऽवगन्तव्यः । ___ अथैकोनविंशतिनामभिर्जीवेश्वरयोर्भेदान्विभजस्तदात्मकत्वेन देवी स्तोतुमुपक्रमते-विश्वरूपेत्यादिना । सृष्टिक्रमे हि प्राथमिकस्तमःसर्गस्ततो महत: सर्गस्ततोऽहङ्कारस्य त्र्यात्मकस्य । ततः पञ्चतन्मात्रापरपर्यायाणि सूक्ष्मभूतानि शब्दादीनि भवन्ति । तेषु च पञ्चज्ञानशक्तय: पञ्च क्रियाशक्तयश्च सन्ति । तास्वाद्या व्यष्टिवेषेण श्रोत्रादिज्ञानेन्द्रियपञ्चकं जनयन्ति । समष्टिवेषेण त्वन्तःकरणम् । अन्त्या अपि व्यष्टिवेषेण वागादिकर्मेन्द्रियपञ्चकं समष्टिवेषेण प्राणं जनयन्ति । धर्मिभूताः शब्दादयस्तु गगनादिस्थूलभूतपञ्चकं जनयन्तीति वस्तुस्थितिः । तत्र
For Private and Personal Use Only