SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 225 सौभाग्यभास्कर-बालातपासहितम् 'युगं हस्ते चतुष्केऽपि रथसीराङ्गयोर्युगः । युगं कृतादौ युगले वृद्धिनामौषधेपि च ॥ इति विश्वप्रकाशोक्त्या रथसीराङ्गधारिणामश्ववृषभाणां रथसीरनिर्वाहकत्वदर्शनाद्रिह सकलजगन्निर्वाहकत्वमात्रतात्पर्येण युगन्धरेत्युच्यते । शिवशक्तियुगलस्य कृतादेर्वा धारणाधुगन्धरा 'संज्ञायां भृत्वृजिधारिसहितपिदम' इति खच् । 'अरुर्दिषदजन्तस्येति मुम् ॥ १८० ॥ इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी' इच्छाज्ञानयत्नरूपगुणत्रयं स्वरूपमस्याः । उक्तञ्च सङ्केतपद्धतौ 'इच्छा शिरःप्रदेशश्च ज्ञाना च तदधोगता । क्रियापदगता ह्यस्या एवं शक्तित्रयं वपुः ॥ इति । वामकेश्वरतन्त्रेऽपि 'त्रिपुरा त्रिविधा देवी ब्रह्मविष्ण्वीशरूपिणी । ज्ञानशक्तिः क्रियाशक्तिरिच्छाशक्त्यात्मिका प्रिये ॥ इति । अत्र ज्ञानेच्छायत्नानां पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वस्य क्लृप्तस्य क्रमेण शक्तित्रयस्य निर्देशाभावेऽपि करोतेर्यत्ने शक्तत्वादेव क्रियाशब्दो यत्नपरः । उक्तञ्च लैङ्गे 'धृतिरेषा मदादिष्टा ज्ञानशक्तिः कृतिर्मता । इच्छारूपा तथा ज्ञाना द्वे विद्ये च न संशयः ॥ इति । चलनात्मकक्रियापरा एव वा । सा च पञ्चविधेत्युक्तं यज्ञवैभवखण्डे 'स्पन्दश्चैव परिस्पन्दः प्रक्रमः परिशीलनः। प्रचार इति विद्वद्भिः कथिताः पञ्च ताः क्रिया। आप्रश्लेषप्रयुक्तो दीर्घः । सर्वासां जगतीनां धारा परम्परा । जन्यजनकयोरभेदात् इति | मालिनीविजयतन्त्रे 'या सा शक्तिर्जगद्धातुः कथिता ब्रह्मणः परा। इच्छात्वं तस्य सा देवी सिसक्षोः प्रतिपद्यते ॥ एवमेतदिति ज्ञेयं नान्यथेति सुनिश्चितम् । ज्ञापयन्ती झडित्यन्तर्ज्ञानशक्तिर्निगद्यते ॥ एवंभूतमिदं वस्तु भवत्विति यदा पुनः । ज्ञात्वा तदेव तद्वस्तु कुर्वन्त्यत्र क्रियोच्यते ॥ इच्छाशक्त्यादीनां स्वरूपमस्याः सा | स्वरूपिण्यै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy