SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 ललितासहस्रनामस्तोत्रम् शिवशक्तिसामरस्यमेवानन्दो यस्याः । निद्राया आनन्दप्रधानत्वाद्योगनिद्रेति वार्थः । सा च देव्येवेयम् । तथा च हरिवंशे-'याप्यानन्दघना योगनिद्रेति जगति स्थिते'त्युपक्रम्य 'देवेष्वपि दधारैनां नान्यो नारायणादृते । सखी सदाशिवस्यैषा माया विष्णोः शरीरजा ॥ सैषा नारायणमुखे धृत्या कमललोचन । लोकानल्पेन कालेन भजते भृशमोहिनी ॥ इति । योगानन्दाख्यो नृसिंहस्तद्रूपा वा । मोहिनीमुख्येत्येकपदं स्वीकृत्येह अयोगानन्देति नामद्वयं सुवचम् | योगः सङ्गो न विद्यते यस्याः । 'असङ्गो नहि सज्जत'इति श्रुतेः । अय: पर्वतरूपा वा । अभेद्येति तात्पर्यार्थः । अयेन शुभावहविधिना उं परशिवं गच्छतीति वा । नन्दा अलकनन्दात्मकगङ्गारूपा वा । प्रतिपत्षष्ठ्येकादशीरूपा वा । 'नन्दा भगवती नाम या भविष्यति नन्दजेति मार्कण्डेयपुराणोक्तमूर्तिविशेषरूपा वा । सरस्वत्या एव स्थानविशेषयोगादानन्देति संज्ञा वा । 'नन्दा हिमवतः पृष्ठ' इति पाद्यात् । पुष्करप्रान्तस्थनदीविशेषरूपा वा । तदप्युक्तं पाद्य एव पुष्करमाहात्म्ये 'पुण्या पुण्यजलोपेता नदीयं ब्रह्मणः सुता । नन्दा नाम्नीति विपुला प्रवृत्ता दक्षिणामुखी ॥ अगच्छन्नपि यस्तस्या नाम गृह्णति मानवः । स जीवन्सुखमाप्नोति मृतो भवति खेचरः॥ इति । नामनिरुक्तिवराहपुराणे यथागतं तु ते जग्मुर्देवी स्थाप्य हिमे गिरौ । संस्थाप्यानन्दिता यस्मात्तस्मान्नन्दा तु साऽभवत् ॥ इति । देवीपुराणे तु 'नन्दते सुरलोकेषु नन्दने वसतेऽथवा । हिमाचले महापुण्ये नन्दादेवी ततः स्मृता ॥ इति । तत्स्वरूपमपि वाराहे 'गायत्र्यष्टभुजा या तु चैत्रासुरमयोधयत् । सैव नन्दा भवेद्देवी देवकार्यचिकीर्षया ॥ स्वायम्भुवे हतोदैत्यो वैष्णव्या मन्दरे गिरौ। महिषाख्योऽसुरः पश्चात्स वै चैत्रासुरोऽभवत् ॥ नन्दया निहतो विन्ध्ये महाबलपराक्रमः । ज्ञानशक्तिस्तु सा देवी महिषोऽज्ञानमूर्तिमान् ॥ अज्ञानं ज्ञाननाश्यं तु भवत्येव नसंशयः । इति । For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy