________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
226
ललितासहस्रनामस्तोत्रम् इति । वासिष्ठरामायणे
'शिवं ब्रह्म विदुः शान्तमवाच्यं वाग्विदामपि । स्पन्दशक्तिस्तदिच्छेमं दृश्याभासं तनोति सा ॥
साकारस्य नरस्येच्छा यथा वैकल्पनापुरम् ।' इति । 'दृश्याभासानुभूतानां करणात्सोच्यते क्रियेति च । दृश्याभासेष्वनुभूतानामुत्पत्याप्तिविकृतिसंस्कृतिलक्षणचतुर्विधफलानां तु कारणादिति तु तत्तट्टीकायां व्याख्यातम् ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १८१ ॥ सर्वमाधारो यस्या इति वा । सर्वेष्वन्तर्यामितया स्थितेति यावत् । सर्वेषामाधाररूपेति वा । तदुक्तं मार्कण्डेयपुराणे
येऽर्था नित्या ये विनश्यन्ति चान्ये चेऽर्थाः स्थूलाये च सूक्ष्माच्च सूक्ष्माः । यच्चामूर्त यच्च मूर्त समस्तं यद्यद्भूतेष्वेकमेकञ्च किञ्चत् ॥
येऽर्था भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः । इति । न चास्मिन्पक्षे स्त्रीलिङ्गानुपपत्तिः । 'परवल्लिङ्ग द्वन्द्वतत्पुरुषयोरिति सूत्रात् । 'आधारोऽधिकरण'मिति सूत्रानुसारेणाधारपदस्य पुंलिङ्गत्वनिश्चयादिति वाच्यम् । निर्गुणब्रह्मणि कथनीये प्रत्युत तस्यैव युक्तत्वात् । तथाहि । सत्त्वादिगुणत्रयस्योपचयः पुंस्त्वम् । अपचयः स्त्रीत्वम् । साम्यं नपुंसकत्वम् । लिङ्गयोनितदुभयाभावरूपाणां तेषामचेतनेष्वव्याप्तेः । सर्वस्यापि जगतस्त्रिगुणात्मकतया देवीभागवतादौ प्रतिपादितत्वेन तेषां सर्वत्र सम्भवात् । उपचयादेः सावधिकत्वेन प्रतिपादितार्थं किञ्चिदपेक्ष्योपचयादयः सन्त्येवेति लिङ्गत्रयस्यापि केवलान्वयित्वाव्यवस्थया विवक्षानुसारेण प्रयोगः । सर्वमेतदभिप्रेत्योक्तं महाभाष्ये-'संस्त्यानप्रसवौ लिङ्गमास्थेयो स्वकृतान्तत' इति |
'संस्त्यानं स्त्यायतेट्स्त्री सूतेः सप् प्रसवः पुमान् ।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ इति च । 'लिङ्गमशिष्य' मिति च । सम्बन्धमनुवर्तिष्यते कोऽसावनुमानो नामेति प्रयोगश्च । 'बन्धुनि बहुव्रीहा विति सौत्रप्रयोगश्च । एवं सत्यव्यवस्था माप्रसाङ्क्षीदिति लिङ्गानुशासनप्रवृत्तिर्नियमादृष्टमात्रप्रयोजनिका । चेतनेषु तूभयविधलिङ्गसमुच्चयविवक्षयैव 'अजाद्यतष्टाबित्यादयः । तेन पश्वेकत्ववल्लिङ्गमपि विवक्षितमिति साधयतस्तथा च लिङ्गमित्यधिकरणस्य निरोधः । ततश्च त्रिगुणातीतायां चिच्छक्तौ सर्वजगन्मातरि त्रिपुरसुन्दर्यां द्विविधिस्यापि स्त्रीलिङ्गस्य सगुणचेतनानन्तरमपेक्ष्यासङ्क
सर्वस्य जगत आधारा आश्रयरूपा । आधारायै इति ॥ शोभना च सा प्रतिष्ठा अधिष्ठानञ्च । प्रतिष्ठायै इति || सदसतोब्रह्मजगतो: रूपं धारयतीति सा | धारिण्यै इति ॥ १८१ ॥
For Private and Personal Use Only