________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सौभाग्यभास्कर - बालातपासहितम
च षट् ।
शिल्पम् ॥ सामुद्रिकमल्लसूदगारुडकाः ।
रत्नपरीक्षा
शान्तिर्वश्याकर्षणविद्वषोच्चाटमारणानि गतिजलदृष्ट्यग्नयायुधवाग्रेत: स्तम्भसप्तकं गजहयरथनरशिक्षा: तत्तत्सुषिरानद्धघनेन्द्रजालनृत्तानि गीतरसवादौ ॥ चौर्य धातुपरीक्षाप्यदृश्यत्वम् । इति भास्कर [सुधियों कविनोक्ता निष्कृष्य कलाश्चतुःषष्टिः ॥ इति तत्प्रचुरा | कलाशब्दस्तन्त्रपरो वा । तान्यपि चतुःषष्टिर्वामकेश्वरतन्त्रे गणितानि । तानि [सेतुबन्धेऽस्माभिर्विवृतानि ] तट्टीकायामस्माभिर्विवेचयिष्यन्ते । तन्मयी तत्प्रधाना । महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ १०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ललिताचक्रनवके प्रत्येकं शक्तयः प्रिये । चतुःषष्टिमिताः कोट्यं'
॥'
ब्राह्मादीनामष्टानां मध्ये एकैकस्या अंशभूता अक्षोभ्यादिशक्तयोऽष्टावष्टाविति चतुःषष्टिर्योगिन्यः । तासामपि प्रातिस्विकमंशभूताः कोटिसंख्याका गणास्तैर्महद्भिः सेविता | वस्तुतस्तन्त्रराजोक्ता एवेह ग्राह्याः । यथा
113
इति । ताः संहत्य पञ्चाब्जानि सप्तार्बुदानि षट्कोट्यो भवन्ति । नवसु त्रैलोक्यमोहनादिचक्रादिषु प्रतिचक्रं भिन्नाभिन्नाश्चतुःषष्टिकोटिसंख्याका योगिन्यः सन्तीति ताः संहत्य पञ्चाब्जानि सप्तार्बुदानि षट्कोट्यो भवन्ति । तदिदं द्योतयितुं महत्पदं कोटिरेव विशेषणं वा | महत्त्वं च नवगुणितत्वम् ॥ १०९ ॥
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
'मनुश्चन्द्रः कुबेरश्च लोपामुद्रा च मन्मथः । अगस्तिरग्निः सूर्यश्व इन्द्रः स्कन्दः शिवस्तथा ॥ क्रोधभट्टारको देव्या द्वादशामी उपासकाः ।'
इति वचने संगृहीतो द्वादशप्रकारः श्रीविद्याप्रस्तारः । तदुद्धारश्च ज्ञानार्णवे द्रष्टव्यः । तेषु मनुश्चन्द्रविद्योभयरूपेत्यवयुत्यानुवादो नामद्वयम् । चन्द्रमण्डलस्य
एकैकस्य नाथस्य चतुःषष्टिकोटियोगिन्यः । एवं विधो नवनाथानां नवगण यासां मन्त्राः षट्सप्त्युत्तरपञ्चशतकोटिसंख्याकाः तन्त्रराजे उद्धृताः । महद्भिरुत्कृष्टैरखिलपूज्यैश्चतुःषष्टिकोटियोगिनीगणैः सेविता । सेवितायै इति ॥ १०९ ॥
For Private and Personal Use Only
वाच्यवाचकयोरभेदान्मनूपासितविद्यात्मिका । विद्यायै इति ॥ चन्द्रोपासितविधात्मिका । इदं नामद्वयं द्वादशविद्यानामुपलक्षकम् । तेन द्वादशविद्यारूपेत्यर्थः । विद्यायै इति || चन्द्रमण्डलमध्ये [ध्ये]यत्वेन गच्छतिती (तीति) सा । मध्यगायै इति ।