________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
313
सौभाग्यभास्कर-बालातपासहितम् ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ २३० ॥ ज्ञानेन मुदं रातीनि वा । ज्ञानं चिदंशं मुदमानन्दांशं द्रावयत्यावृणोतीति वा । ज्ञानेन गम्या विषया । ज्ञानेन प्राप्या वा । उक्तञ्च कौर्मे देव्यैव
यत्त मे निष्कलं रूपं चिन्मानं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् ।
ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥' इति । ज्ञानज्ञेये दृग्दृश्ये स्वरूपमस्या: ।। २३० ।।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा। ___ योनौ मुदं राति । नवममुद्रारूया वा । योनिरेव मुद्रा आच्छादिका यस्य बिन्दोस्तद्रूपा वा । यद्वा गुदमेद्रान्तरं योनिरित्युच्यते । मन्त्रदोषनिरासार्थस्तन्मुद्रणप्रकारो गुरुमुखैकवेद्योऽस्ति तद्रूपा वा । त्रिखण्डाख्याया दशम्या मुद्राया ईशी स्वामिनी । त्रयाणां सोमसूर्यानलाख्यमन्त्रखण्डानामीशी वा । त्रयो गुणा यस्यां सा त्रिगुणा । सत्त्वरजस्तमसामाश्रयत्वेन सांख्यसम्मता प्रकृतिरिति यावत् । तदुक्तं वायुपुराणे
'योगेश्वरी शरीराणि करोति विकरोति च । नानाकृतिक्रियारूपनामवृत्तिः स्वलीलया ॥
त्रिधा यदृर्तते लोके तस्मात्सा त्रिगुणोच्यते । इति । विष्णुपुराणेऽपि
'सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव ।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वरि ॥ इति । देवीपुराणे तु त्रिविक्रमत्रिपथगात्रिगुणापदानां पर्यायता ध्वनिता । यदुक्तम्
'पदैस्त्रिभिर्बलिर्बद्धः स्वर्गादित्रिपथान्गता। उत्पत्तिस्थितिनाशैश्च सत्त्वाद्यैस्त्रिगुणोच्यते ॥
ज्ञानमेव मुद्रास्वरूपलक्षणं यस्याः सा । मुद्रायै इति || ज्ञानेन गम्या प्राप्या । गम्यायै इति ॥ ज्ञानमेव ज्ञेयस्वरूपम् अस्याः सा । स्वरूपिण्यै इति || २३० ॥
योनिमुद्रा नवममुद्रारूपा । मुद्रायै इति ॥ त्रिखण्डाख्यमुद्राधिष्ठात्री । ईश्य इति ॥ त्रयो गुणा यस्यां सा । गुणायै इति ॥ अम्बा सर्वमाता । अम्बायै इति ॥ त्रिकोणन्चक्रं गच्छतीति सा । गायै इति ॥
For Private and Personal Use Only