SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 312 ललितासहस्रनामस्तोत्रम् इति । अत्रिस्मृतौ तु 'प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिर्ब्रह्मवादिभिः॥ इत्युक्तम् । सुखकर्तृत्वात्सुखकरी । 'कृञो हेत्वि'त्यादिना ताच्छील्ये णिनिः । शोभनेन वेषेणाढ्या युक्ता । सुवासिनी सार्वकालं जीवत्पतिका । सुवासिनीजनाभिन्ना वा ॥ २२८॥ सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा । सुवासिनीनामर्चनेन प्रीता । आशोभनेति चतुरक्षरं नाम । समन्ततः सौन्दर्यवती । शुद्धं मानसं यस्याः। बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ २२९ ॥ ___ बिन्दौ सर्वानन्दमये चक्रे ब्राह्मणादिवर्णचतुष्टयकर्तृकण क्षीराज्यमध्वासवबिन्दुकरणकेन वा तर्पणेन सम्यक्तुष्टा । 'बिन्दुरिच्छु'रिति निपातितबिन्दुपदवाच्यज्ञातॄणां तर्पणेन तृप्त्या सन्तुष्टा वा पूर्वं जाता | 'इयमेव सा या प्रथमा व्यौच्छदिति, 'अहमस्मि प्रथमजा ऋतस्येति श्रुतेः । अबुद्धिपूर्वका या प्रथमा सृष्टिस्तद्रूपा वा । अष्टमचक्राभिमानित्रिपुराम्बाख्यदेवतारूपा । त्रयाणां पुराणामवस्थारूपाणामम्बिका जनिका वा । त्रीणि पुराणि यस्य स जीवः । 'पुरत्रये क्रीडति यश्च जीव' इति श्रुतेः तज्जननी वा । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ती'त्यादिश्रुतेः । 'वामादीनां पुराणां तु जननी त्रिपुराम्बिकेति वचनसिद्धा वा ॥ २२९ ॥ दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी। ___ संक्षोभिण्यादित्रिखण्डान्ता दश मुद्रास्ताभिः करणभूताभिः सम्यक् नित्याहृदयोक्तवासनानुगुण्येनाराध्या । पञ्चमचक्राधिष्ठात्री त्रिपुराश्रीनामिका देवी तां वशं कुरुते, सा वशङ्करी यस्या इति वा तर्जन्यङ्गुष्ठयोगरूपज्ञानमुद्रारूपा वा । सुवासिनीनां अर्चनेन प्रीता । प्रीतायै इति ॥ आशोभना आसमन्तात्सौन्दर्यवती । आशोभनायै इति ॥ शुद्धं रागादिरहितं मानसं यस्याः सा । मानसायै इति ॥ बिन्दौ बिन्दुचक्रे तर्पणेन पूजनेन सन्तुष्टा । सन्तुष्टायै इति ॥ पूर्वजा सर्वकारण- रूपा । पूर्वजायै इति ॥ त्रयाणां पुराणां लोकानां अम्बिका जननी । अम्बिकायै इति ॥ २२९ ॥ दशभिः मुद्राभिः संक्षोभिण्यादित्रिखण्डाभिः सम्यगाराध्या । आराध्यायै इति ॥ त्रिभ्यः जाग्रदाद्यवस्थाभ्यः पुरा पुरातनी आत्मशक्तिः तां श्रियं लक्ष्मी च भक्तानां वशीभूतां करोति । भोगमोक्षप्रदेति भावः । कर्ये इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy