________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
314
ललितासहस्रनामस्तोत्रम्
इति । अम्बा ईदृशस्य गुणत्रयस्यापि माता कारणभूता । यत्तन्त्रेषु मन्त्रजीव इत्युच्यते ।
तथा च तन्त्रराजे
'तेजसां शक्तिमूर्तीनां प्रपञ्चस्यापि कारणम् । गुणत्रयममीषां च यत्कारणमुदाहृतम् ॥ तत्स्वरूपानुसन्धानसिद्धिः सम्यक्त्वमीरितम् । तन्मन्त्रवीर्यमुद्दिष्टं मन्त्राणां जीव ईरितः॥'
इति । अविशेषात्सकलजगदम्बा वा । त्रिकोणं योनिचक्रं गच्छतीति त्रिकोणगा । अनघाद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ २३१ ॥
अंहोदुःखव्यसनान्यघानि न सन्ति यस्यां सानघा । अद्भुतान्याश्चर्यकराणि चारित्राणि यस्याः । अद्भुतेषु भूकम्पादिषूत्पातेषु निमित्तेषु चरन्तीत्यद्भुतचारीणि दुष्टफलानि तेभ्यस्त्रायते वा । वाञ्छितार्थान्प्रदातुं शीलमस्याः || २३१ ॥
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
पुनः पुनः 'आ सुप्तेरा मृतेः कालं नयेद्वेदान्तचिन्तयेति विहितेन ब्रह्मात्मैक्यानुसन्धानावृत्त्यतिशयेन ज्ञाता । तथा च व्याससूत्रं कपिलसूत्रं च 'आवृत्तिरसकृदुपदेशा दिति । उक्तञ्च ब्रह्माण्डे–
'ध्यानैकदृश्या ज्ञानाङ्गी विद्यात्मा हृदयास्पदा । आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥'
इति । अध्वानः षट् पदाध्वा भुवनाध्वा वर्णाध्वा तत्त्वाध्वा कलाध्वा मन्त्राध्वा चेति । तेषु त्रयो विमर्शांशास्त्रयः प्रकाशांशाः । तदुक्तं विरूपाक्षपञ्चाशिकायाम्
'यस्य विमर्शस्य कणः पदमन्त्रार्णात्मकस्त्रिधा भवति । पदतत्त्वकलात्मार्थो धर्मिण इत्थं प्रकाशस्य ||
इति । ते च ज्ञानार्णवे- 'अस्मिंश्चक्रे षडध्वानो वर्तन्ते वीरवन्दिते' त्यारभ्य एवं षडध्वविमलं श्रीचक्रं परिचिन्तये दित्यन्तेन सलक्षणमुक्ताः । दक्षिणामूर्तिसंहितायामपि - 'षडध्वरूपमधुना शृणु योगेश साम्प्रत मित्यादिना एवं षडध्वभरितं श्रीचक्रं परिचिन्तये
अघं पापं तन्नास्ति यस्यां सा । अनघायै इति ॥ अद्भुतानि चारित्र्याणि यस्याः सा । चारित्र्यायै इति || भक्तेभ्यः वाञ्छितानर्थान् प्रददातीति सा । प्रदायिन्यै इति ॥ २३१ ॥
अभ्यासः स्वरूपानुसन्धानं तस्यातिशयः स्थिरीभावः तेन ज्ञाता । ज्ञातायै इति ॥ वर्णपदमन्त्रंकलातत्त्वभुवनाख्याः षडध्वानः तेभ्यः अतिक्रान्तं रूपमस्याः । रूपिण्यै इति ॥
For Private and Personal Use Only