SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 315 सौभाग्यभास्कर-बालातपासहितम् दित्यन्तेनोक्तास्तानतीतं रूपमस्याः । शैववैष्णवादयः षडुपासनामार्गास्तानतीतं तेषामेतत्प्राप्तिसाधनत्वात्तादृशं रूपमस्या इति वा । उक्तञ्च कुलार्णवे 'शैववैष्णवदौर्किगाणपत्येन्दुसम्भवैः । मन्त्रैर्विशुद्धचित्तस्य कुलज्ञानं प्रकाशते ॥ इति । इन्दुसम्भवं जैनदर्शनम् । जन्मान्तरे षड्विधोपासकानामिहजन्मनि सुन्दर्युपास्तिलाभ इति तदर्थः । अव्याजकरूणामूर्तिरज्ञानध्वान्तदीपिका ।। २३२॥ अव्याजा अनौपधिकी या करुणा सैव मूर्तिः स्वरूपं यस्याः । 'जयति करुणा काचिदरुणे'त्यभियुक्तोक्तेः । अतएवाह-अज्ञानेति । अज्ञानमेव ध्वान्तमन्धकारस्तस्य दीपिकेव नाशकत्वात् । तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वते ॥ इति भगवद्वचनात् ॥ २३२ ॥ आबालगोपविदिता सर्वानुल्लङ्घयशासना। बालान् ब्रह्मादिकान् गोपयतीति बालगोपः । बालश्चासौ गोपश्च बालगोपः । बालगोपश्च बालगोपश्च बालगोपौ तावभिव्याप्य आबालगोपं तादृशेन विदितं ज्ञानं यस्याः सा । अत्रैको बालगोपशब्द: सदाशिवपरः कृष्णावतारपरो वा । अन्यः पामरोपलक्षणम् । हरिहरादिपामरान्ता यां जानन्तीत्यर्थः । उक्तञ्च स्कान्दे'तमहंप्रत्ययव्याजात्सर्वे जानन्ति जन्तव' इति । नन्वेवं सति 'अतिपरिचयादवज्ञेति न्यायात्सर्वेषामनादरणीया स्यादत आह ।। सर्वैर्ब्रह्मविष्णवादिभिरप्युल्लवितुमतिवर्तितुमयोग्यमशक्यं च शासनं यस्याः । तदुक्तमाचार्यभगवत्पादैः - 'जगत्सूते धाता हरिरवति रुद्रः क्षपयति तिरस्कुर्वन्नेतत्स्वमपि वपुमीशस्तिरयति । अव्याजकरुणा नैसर्गिकीदया सैव मूर्तिर्यस्याः सा । मूत्य इति ॥ अज्ञानान्धकारस्य दीपिकेव नाशिका । दीपिकायै इति ॥ २३२ ॥ बालगोपपर्यन्तैः सर्वैर्शाता | विदितायै इति ॥ सर्वे ब्रह्मादिभिरनुल्लङ्घयं शासनं आज्ञा यस्याः सा | शासनायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy