SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 290 ललितासहस्रनामस्तोत्रम् कूटं यन्त्रेऽनृते राशौ निश्वले लोहमुद्गरे । मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः ॥ पुरद्वारे च शंसन्ति .......... I' इति विश्वः । कुलं कौलमार्गो बाह्यपूजा वंश आचारो वा तद्रूपिणी ॥ २१७ ॥ वीरगोष्ठीप्रिया वीरा नैष्कर्म्या Acharya Shri Kailassagarsuri Gyanmandir वीराणां गोष्ठी सभा संल्लापो वा प्रिया यस्याः । स्वयमपि वीर्यवत्त्वाद्वीरा । 'पतिपुत्रवती वीरे ति तु नाममालायाम् । निर्गतानि कर्माणि यस्मात्स निष्कर्मा तस्य भावो नैष्कर्म्य तद्वती नैष्कर्म्या । अर्श-आदित्वान्मत्वर्थीयोऽप्रत्ययः । स्वार्थे वा ष्यङ् । कर्मलेपाभाववतीत्यर्थः । 'लिप्यते न स पापेनेति स्मृतेः, न पुण्यपापे ममेति श्रुतेश्च । योगसूत्रमपि - 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर' इति || I इति भास्कररायेण कृते सौभाग्यभास्करे । नवमेन शतेनाभूद्दशमी बोधिनी कला ॥ ९०० ॥ इति श्रीमल्ललितासहस्रनामभाष्ये नवमशतकं नाम दशमी कला ॥ १० ॥ वीराणामन्तर्मुखानां गोष्ठी सभा प्रिया यस्याः सा । प्रियायै इति ॥ अन्तर्मुखसंविद्रूपत्वात् वीरा | वीरायै इति ॥ नैष्कर्म्या कर्मरहिता । नैष्कर्म्यायै इति ॥ For Private and Personal Use Only
SR No.020688
Book TitleLalita Sahashranam Stotram
Original Sutra AuthorN/A
AuthorBatuknath Shastri, Shitalprasad Upadhyay
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1994
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy