________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
290
ललितासहस्रनामस्तोत्रम्
कूटं यन्त्रेऽनृते राशौ निश्वले लोहमुद्गरे । मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः ॥ पुरद्वारे च शंसन्ति ..........
I'
इति विश्वः । कुलं कौलमार्गो बाह्यपूजा वंश आचारो वा तद्रूपिणी ॥ २१७ ॥ वीरगोष्ठीप्रिया वीरा नैष्कर्म्या
Acharya Shri Kailassagarsuri Gyanmandir
वीराणां गोष्ठी सभा संल्लापो वा प्रिया यस्याः । स्वयमपि वीर्यवत्त्वाद्वीरा । 'पतिपुत्रवती वीरे ति तु नाममालायाम् । निर्गतानि कर्माणि यस्मात्स निष्कर्मा तस्य भावो नैष्कर्म्य तद्वती नैष्कर्म्या । अर्श-आदित्वान्मत्वर्थीयोऽप्रत्ययः । स्वार्थे वा ष्यङ् । कर्मलेपाभाववतीत्यर्थः । 'लिप्यते न स पापेनेति स्मृतेः, न पुण्यपापे ममेति श्रुतेश्च । योगसूत्रमपि - 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर' इति ||
I
इति भास्कररायेण कृते सौभाग्यभास्करे ।
नवमेन शतेनाभूद्दशमी बोधिनी कला ॥ ९०० ॥
इति श्रीमल्ललितासहस्रनामभाष्ये नवमशतकं नाम दशमी कला ॥ १० ॥
वीराणामन्तर्मुखानां गोष्ठी सभा प्रिया यस्याः सा । प्रियायै इति ॥ अन्तर्मुखसंविद्रूपत्वात् वीरा | वीरायै इति ॥ नैष्कर्म्या कर्मरहिता । नैष्कर्म्यायै इति ॥
For Private and Personal Use Only