________________
Shri Mahavir Jain Aradhana Kendra
258
www.kobatirth.org
ललितासहस्रनामस्तोत्रम्
विद्येति
परमाद्वैतसम्प्रवेदनरूपिणी ।
तस्य
शरीरं यस्य भगवान् शब्दराशि: स उच्यते ॥ सम्यक्समस्ताध्वपूर्णाहन्तास्वरूपिणी । स्फुरत्ता सैव मन्त्राणां मननत्राणधर्मिणाम् ॥ गुप्तार्थता जनानां तु रहस्यमिति कथ्यते ।
इति । क्षेमराजवृत्तावितोऽपि विस्तरो द्रष्टव्यः ।
Acharya Shri Kailassagarsuri Gyanmandir
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ २०१ ॥
सर्वाशापरिपूरकचक्राधीश्वर्यास्त्रिपुरेशीति नाम । तदभेदादियमम्बापि तथोच्यते । जयन्ती भण्डासुरादिजयिनी सेना शक्तिसमूहो यस्याः । जयत्सेनाख्यराजविशेषस्वरूपा वा । निर्गतं त्रैगुण्यं गुणत्रयवत्त्वं यस्याः । परशब्दोऽपरशब्दः परापरशब्दो वा यस्य वाचकस्तत्स्वरूपत्वात्परापरा । परोऽन्यः अपरस्तद्भिन्नत्वात्स्वीयः । यद्वा पर उत्कृष्टः । अपरो निकृष्टः | 'ब्रह्मदासा ब्रह्मदाशा ब्रह्मेमे कितवा उतेति श्रुतिः । परो वैरी अपरो मित्रम् | 'न मे द्वेष्योऽस्ति न प्रिय' इति स्मृतिः । परो दूरस्थः अपरोऽन्तिकस्थ: । 'दूरस्थं चान्तिके च तदि'ति स्मृतिः । 'परः स्यादुत्तमानात्मवैरिदूरेषु केवल' इति विश्वः । परमपरं चेति द्विविधं सामान्यम् । परापराख्यं तृतीयं च । ब्रह्म द्विविधम्- केवलशबलभेदात्क्रमेण परमपरमुच्यते । एतद्वै सत्यकाम परं चापरं चेति श्रुतेः । द्वे ब्रह्मणी वेदितव्ये परं चापरमेव चेति स्मृतेश्च । परं ब्रह्म परं विशेषण शक्तिः । अपरं पूर्वं विशेष्यं शिवः 'सामरस्यसम्बन्धेन शक्तिविशिष्टः शिव एव हि परंब्रह्म' । 'युजे वां ब्रह्म पूर्व्यं नमोभिरिति श्रुतौ युवयोर्मध्ये पूर्वं विशेष्यभूतं ब्रह्म नमोभिर्युनज्मीत्युक्त्या | शिवस्य नमः शेषिणः पूर्व्यमिति निर्देशात् स्वार्थे यत् । 'एषो उषा अपूर्व्या व्युच्छति प्रिया दिव' इति श्रुतावपूव्या पूर्वस्माद्भिन्ना परेति देव्या निर्देशात् । सृष्ट्यादावीक्षणात्मकोषः कालायमानशक्तेरिह स्तूयमानत्वादित्यादिः शिवानन्दलहर्यां विस्तरः । व्योमापि परमपरं चेति द्विविधम् । विद्या द्विविधा परा अपराचेति मुण्डकोपनिषदुक्ता । लिङ्गपुराणेऽपिब्रह्मणी वेदितव्ये परा चैवापरा तथा । अपरा तत्र ऋग्वेदो यजुर्वेदो द्विजोत्तमाः ॥ सामवेदस्तथाथर्ववेदः सर्वार्थसाधकः । शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ॥
त्रयाणां स्थूलसूक्ष्मकारणात्मकानां पुराणां शरीराणाम् ईशी अधिष्ठात्री । ईश्यै इति ॥ जयन्ती जयशालिनी सेनाबलं यस्याः सा । सेनायै इति ॥ निर्गतं त्रैगुण्यं त्रिगुणसम्बन्धः यस्याः सा । त्रैगुण्या इति ॥ पराः लोकोत्कृष्टाः ब्रह्मादय अपरा: निकृष्टाः यस्याः सा । अपरायै इति ॥ २०१ ॥
For Private and Personal Use Only