________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
257
सौभाग्यभास्कर-बालातपासहितम् भैरव इत्युच्यते । स एव मोहान्धकारनाशकत्वान्मार्ताण्डः । तदुक्तम्-'मोहजयादनन्ताभोगात्सहजं विद्याजय' इति सूत्रे वार्तिककारैः
'मोहस्तमो निजाख्यातिस्तज्जयात्तत्पराभवात् । उद्यमार्कोत्थितोऽनन्तः संस्कारप्रशमावधिः॥ आभोगो यस्य विस्तार इदृशाद्दर्शितात्मनः ।
भवेत्सहजविद्याया जयो लाभोऽस्य योगिनः॥ इति । मार्ताण्डतुल्येन भैरवेणोद्योगविशेषेणाराध्या लभ्येत्यर्थः । मन्त्रिणी श्यामलाम्बा । राज्योपयोगिविचारवाचकमन्त्रशब्दादिनिप्रत्यये नान्तत्वान् डीप । तस्या न्यस्ता निक्षिप्ता राज्यधू: राज्यभारो यया । तदुक्तं ब्रह्माण्डपुराणे राजश्यामलां प्रक्रम्य
'ललितापरमेशान्या राज्यचर्चा तु यावती।
शक्तीनामपि या चर्चा सर्वा तस्यां वशंवद ॥' इति । अथवा । मन्त्रोपासका मन्त्रिणः । मननत्राणधर्मवत्त्वान्निर्मलचित्तमेव वा मन्त्रस्तद्वन्तो मन्त्रिणः । तान्नयति भगवत्यैक्यं प्रापयतीति मन्त्रिणी प्रयत्नविशेषः । तस्मिन्मन्त्रिण्यां न्यस्ता निवेशिता राज्यस्य स्वसाम्राज्यरूपस्यैक्यरहस्यस्य धूस्तज्जनकतावच्छेदको धर्मो यया । उपासकानां योगिनां च प्रयत्नविशेषेणैक्यताप्तिरपि देव्यधीनेति फलितार्थः । तदिदमुक्तं 'चित्तं मन्त्रः । प्रयत्नः साधकः । विद्याशरीरस्फुरत्ता मन्त्ररहस्यम्' इति त्रिभिः शिवसूत्रैः। उक्तञ्च भगवता कृष्णदासेन
'चेत्यतेऽनेन परमं स्वात्मतत्त्वं विमृश्यते । इति चित्तं स्फुरत्तात्मप्रासादादिविमर्शनम् ॥ तदेव मन्यते गुप्तमभेदेनान्तरैश्वरम् । स्वस्वरूपमनेनेति मन्त्रस्तेनास्य देशिकैः ॥ पूर्णाहन्तानुसन्ध्यात्मस्फूर्जन्मननधर्मतः । संसारक्षयकृत्त्राणधर्मतो रविरुच्यते ॥ तन्मन्त्रदेवतामर्शप्राप्ततत्सामरस्यभूः । आराधकस्य चित्तं च मन्त्रस्तद्धर्मयोगतः ॥ अस्य चोक्तस्य मन्त्रस्य मननत्राणधर्मिणः। उक्तमन्त्रांनुसन्धानावष्टम्भोयन्त्रणात्मकः ॥ प्रयत्नोऽन्तःस्वसंरम्भः स एव खलु साधकः । यतो मन्त्रयितुर्मन्त्रो देवतैक्यसमप्रभः ॥ ईदृक्साधकयुक्तेन योगिना प्रथमोदितम् । पूर्णाहन्तानुसन्ध्यात्म वीर्य मन्त्रस्य लभ्यते ॥
For Private and Personal Use Only